देवी उपासना

दशमहाविघा स्तोत्रम

ॐ नमस्ते चण्डिके चण्डि चण्डमुण्डविनाशिनि ।
नमस्ते कालिके कालमहाभयविनाशिनि ॥१॥
शिवे रक्ष जगद्धात्रि प्रसीद हरवल्लभे ।
प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् ॥२॥
जगत् क्षोभकरीं विद्यां जगत्सृष्टिविधायिनीम् ।
करालां विकटां घोरां मुण्डमालाविभूषिताम् ॥३॥
हरार्चितां हराराध्यां नमामि हरवल्लभाम् ।
गौरीं गुरुप्रियां गौरवर्णालङ्कारभूषिताम् ॥४॥
हरिप्रियां महामायां नमामि ब्रह्मपूजिताम् ।
सिद्धां सिद्धेश्वरीं सिद्धविद्याधरङ्गणैर्युताम् ॥५॥
मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम् ।
प्रणमामि महामायां दुर्गां दुर्गतिनाशिनीम् ॥६॥
उग्रामुग्रमयीमुग्रतारामुग्रगणैर्युताम् ।
नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् ॥७॥
श्यामाङ्गीं श्यामघटितां श्यामवर्णविभूषिताम् ।
प्रणमामि जगद्धात्रीं गौरीं सर्वार्थसाधिनीम् ॥८॥
विश्वेश्वरीं महाघोरां विकटां घोरनादिनीम् ।
आद्यामाद्यगुरोराद्यामाद्यनाथप्रपूजिताम् ॥९॥
श्रीं दुर्गां धनदामन्नपूर्णां पद्मां सुरेश्वरीम् ।
प्रणमामि जगद्धात्रीं चन्द्रशेखरवल्लभाम् ॥१०॥
त्रिपुरां सुन्दरीं बालामबलागणभूषिताम् ।
शिवदूतीं शिवाराध्यां शिवध्येयां सनातनीम् ॥११॥
सुन्दरीं तारिणीं सर्वशिवागणविभूषिताम् ।
नारायणीं विष्णुपूज्यां ब्रह्मविष्णुहरप्रियाम् ॥१२॥
सर्वसिद्धिप्रदां नित्यामनित्यां गुणवर्जिताम् ।
सगुणां निर्गुणां ध्येयामर्चितां सर्वसिद्धिदाम् ॥१३॥
विद्यां सिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम् ।
महेशभक्तां माहेशीं महाकालप्रपूजिताम् ॥१४॥
प्रणमामि जगद्धात्रीं शुम्भासुरविमर्दिनीम् ।
रक्तप्रियां रक्तवर्णां रक्तबीजविमर्दिनीम् ॥१५॥
भैरवीं भुवनां देवीं लोलजिव्हां सुरेश्वरीम् ।
चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् ॥१६॥
त्रिपुरेशीं विश्वनाथप्रियां विश्वेश्वरीं शिवाम् ।
अट्टहासामट्टहासप्रियां धूम्रविनाशिनीम् ॥१७॥
कमलां छिन्नभालाञ्च मातङ्गीं सुरसुन्दरीम् ।
षोडशीं विजयां भीमां धूमाञ्च वगलामुखीम् ॥१८॥
सर्वसिद्धिप्रदां सर्वविद्यामन्त्रविशोधिनीम् ।
प्रणमामि जगत्तारां साराञ्च मन्त्रसिद्धये ॥१९॥
इत्येवञ्च वरारोहे स्तोत्रं सिद्धिकरं परम् ।
पठित्वा मोक्षमाप्नोति सत्यं वै गिरिनन्दिनि ॥२०॥

॥ अपराजितास्तोत्र ॥

ॐ नमोऽपराजितायै ।
ॐ अस्या वैष्णव्याः पराया अजिताया महाविद्यायाः

वामदेव-बृहस्पति-मार्केण्डेया ऋषयः ।
गायत्र्युष्णिगनुष्टुब्बृहती छन्दांसि ।
लक्ष्मीनृसिंहो देवता ।
ॐ क्लीं श्रीं ह्रीं बीजम् ।
हुं शक्तिः ।
सकलकामनासिद्ध्यर्थं अपराजितविद्यामन्त्रपाठे विनियोगः ।
ॐ निलोत्पलदलश्यामां भुजङ्गाभरणान्विताम् ।
शुद्धस्फटिकसङ्काशां चन्द्रकोटिनिभाननाम् ॥ १ ॥
शङ्खचक्रधरां देवी वैष्ण्वीमपराजिताम्
बालेन्दुशेखरां देवीं वरदाभयदायिनीम् ॥ २ ॥
नमस्कृत्य पपाठैनां मार्कण्डेयो महातपाः ॥ ३ ॥
मार्ककण्डेय उवाच -
शृणुष्वं मुनयः सर्वे सर्वकामार्थसिद्धिदाम् ।
असिद्धसाधनीं देवीं वैष्णवीमपराजिताम् ॥ ४ ॥

ॐ नमो नारायणाय, नमो भगवते वासुदेवाय,
नमोऽस्त्वनन्ताय सहस्रशीर्षायणे, क्षीरोदार्णवशायिने,
शेषभोगपर्य्यङ्काय, गरुडवाहनाय, अमोघाय
अजाय अजिताय पीतवाससे,

ॐ वासुदेव सङ्कर्षण प्रद्युम्न, अनिरुद्ध,
हयग्रिव, मत्स्य कूर्म्म, वाराह नृसिंह, अच्युत,
वामन, त्रिविक्रम, श्रीधर राम राम राम ।
वरद, वरद, वरदो भव, नमोऽस्तु ते, नमोऽस्तुते, स्वाहा,

ॐ असुर-दैत्य-यक्ष-राक्षस-भूत-प्रेत-पिशाच-कूष्माण्ड-
सिद्ध-योगिनी-डाकिनी-शाकिनी-स्कन्दग्रहान्
उपग्रहान्नक्षत्रग्रहांश्चान्या हन हन पच पच
मथ मथ विध्वंसय विध्वंसय विद्रावय विद्रावय
चूर्णय चूर्णय शङ्खेन चक्रेण वज्रेण शूलेन
गदया मुसलेन हलेन भस्मीकुरु कुरु स्वाहा ।

ॐ सहस्रबाहो सहस्रप्रहरणायुध,
जय जय, विजय विजय, अजित, अमित,
अपराजित, अप्रतिहत, सहस्रनेत्र,
ज्वल ज्वल, प्रज्वल प्रज्वल, 
विश्वरूप बहुरूप, मधुसूदन, महावराह,
महापुरुष, वैकुण्ठ, नारायण,
पद्मनाभ, गोविन्द, दामोदर, हृषीकेश,
केशव, सर्वासुरोत्सादन, सर्वभूतवशङ्कर,
सर्वदुःस्वप्नप्रभेदन, सर्वयन्त्रप्रभञ्जन,
सर्वनागविमर्दन, सर्वदेवमहेश्वर,
सर्वबन्धविमोक्षण,सर्वाहितप्रमर्दन,
सर्वज्वरप्रणाशन, सर्वग्रहनिवारण,
सर्वपापप्रशमन, जनार्दन, नमोऽस्तुते स्वाहा ।

विष्णोरियमनुप्रोक्ता सर्वकामफलप्रदा ।
सर्वसौभाग्यजननी सर्वभीतिविनाशिनी ॥ ५॥
सर्वैंश्च पठितां सिद्धैर्विष्णोः परमवल्लभा ।
नानया सदृशं किङ्चिद्दुष्टानां नाशनं परम् ॥ ६॥
विद्या रहस्या कथिता वैष्णव्येषापराजिता ।
पठनीया प्रशस्ता वा साक्षात्सत्त्वगुणाश्रया ॥ ७॥
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ ८॥
अथातः सम्प्रवक्ष्यामि ह्यभयामपराजिताम् ।
या शक्तिर्मामकी वत्स रजोगुणमयी मता ॥ ९॥
सर्वसत्त्वमयी साक्षात्सर्वमन्त्रमयी च या ।
या स्मृता पूजिता जप्ता न्यस्ता कर्मणि योजिता ।
सर्वकामदुधा वत्स शृणुष्वैतां ब्रवीमि ते ॥ १०॥

य इमामपराजितां परमवैष्णवीमप्रतिहतां
पठति सिद्धां स्मरति सिद्धां महाविद्यां
जपति पठति शृणोति स्मरति धारयति कीर्तयति वा
न तस्याग्निवायुवज्रोपलाशनिवर्षभयं,
न समुद्रभयं, न ग्रहभयं, न चौरभयं,
न शत्रुभयं, न शापभयं वा भवेत् ।

क्वचिद्रात्र्यन्धकारस्त्रीराजकुलविद्वेषि-विषगरगरदवशीकरण-
विद्वेष्णोच्चाटनवधबन्धनभयं वा न भवेत् ।
एतैर्मन्त्रैरुदाहृतैः सिद्धैः संसिद्धपूजितैः ।

ॐ नमोऽस्तुते ।
अभये, अनघे, अजिते, अमिते, अमृते, अपरे,
अपराजिते, पठति, सिद्धे जयति सिद्धे,
स्मरति सिद्धे, एकोनाशीतितमे, एकाकिनि, निश्चेतसि,
सुद्रुमे, सुगन्धे, एकान्नशे, उमे ध्रुवे, अरुन्धति,
गायत्रि, सावित्रि, जातवेदसि, मानस्तोके, सरस्वति,
धरणि, धारणि, सौदामनि, अदिति, दिति, विनते,
गौरि, गान्धारि, मातङ्गी कृष्णे, यशोदे, सत्यवादिनि,
ब्रह्मवादिनि, कालि, कपालिनि, करालनेत्रे, भद्रे, निद्रे,
सत्योपयाचनकरि, स्थलगतं जलगतं अन्तरिक्षगतं
वा मां रक्ष सर्वोपद्रवेभ्यः स्वाहा ।

यस्याः प्रणश्यते पुष्पं गर्भो वा पतते यदि ।
म्रियते बालको यस्याः काकवन्ध्या च या भवेत् ॥ ११॥
धारयेद्या इमां विद्यामेतैर्दोषैर्न लिप्यते ।
गर्भिणी जीववत्सा स्यात्पुत्रिणी स्यान्न संशयः ॥ १२॥
भूर्जपत्रे त्विमां विद्यां लिखित्वा गन्धचन्दनैः ।
एतैर्दोषैर्न लिप्येत सुभगा पुत्रिणी भवेत् ॥ १३॥
रणे राजकुले द्यूते नित्यं तस्य जयो भवेत् ।
शस्त्रं वारयते ह्योषा समरे काण्डदारुणे ॥ १४॥
गुल्मशूलाक्षिरोगाणां क्षिप्रं नाश्यति च व्यथाम् ॥ 
शिरोरोगज्वराणां न नाशिनी सर्वदेहिनाम् ॥ १५॥
इत्येषा कथिता विध्या अभयाख्याऽपराजिता ।
एतस्याः स्मृतिमात्रेण भयं क्वापि न जायते ॥ १६॥
नोपसर्गा न रोगाश्च न योधा नापि तस्कराः ।
न राजानो न सर्पाश्च न द्वेष्टारो न शत्रवः ॥१७॥
यक्षराक्षसवेताला न शाकिन्यो न च ग्रहाः ।
अग्नेर्भयं न वाताच्व न स्मुद्रान्न वै विषात् ॥ १८॥
कार्मणं वा शत्रुकृतं वशीकरणमेव च ।
उच्चाटनं स्तम्भनं च विद्वेषणमथापि वा ॥ १९॥
न किञ्चित्प्रभवेत्तत्र यत्रैषा वर्ततेऽभया ।
पठेद् वा यदि वा चित्रे पुस्तके वा मुखेऽथवा ॥ २०॥
हृदि वा द्वारदेशे वा वर्तते ह्यभयः पुमान् ।
हृदये विन्यसेदेतां ध्यायेद्देवीं चतुर्भुजाम् ॥ २१॥
रक्तमाल्याम्बरधरां पद्मरागसमप्रभाम् ।
पाशाङ्कुशाभयवरैरलङ्कृतसुविग्रहाम् ॥ २२॥
साधकेभ्यः प्रयच्छन्तीं मन्त्रवर्णामृतान्यपि ।
नातः परतरं किञ्चिद्वशीकरणमनुत्तमम् ॥ २३॥
रक्षणं पावनं चापि नात्र कार्या विचारणा ।
प्रातः कुमारिकाः पूज्याः खाद्यैराभरणैरपि ।
तदिदं वाचनीयं स्यात्तत्प्रीत्या प्रीयते तु माम् ॥ २४॥
ॐ अथातः सम्प्रवक्ष्यामि विद्यामपि महाबलाम् ।
सर्वदुष्टप्रशमनीं सर्वशत्रुक्षयङ्करीम् ॥ २५॥
दारिद्र्यदुःखशमनीं दौर्भाग्यव्याधिनाशिनीम् ।
भूतप्रेतपिशाचानां यक्षगन्धर्वरक्षसाम् ॥ २६॥
डाकिनी शाकिनी-स्कन्द-कूष्माण्डानां च नाशिनीम् ।
महारौद्रिं महाशक्तिं सद्यः प्रत्ययकारिणीम् ॥ २७॥
गोपनीयं प्रयत्नेन सर्वस्वं पार्वतीपतेः ।
तामहं ते प्रवक्ष्यामि सावधानमनाः शृणु ॥ २८॥
एकान्हिकं द्व्यन्हिकं च चातुर्थिकार्द्धमासिकम् ।
द्वैमासिकं त्रैमासिकं तथा चातुर्मासिकम् ॥ २९॥
पाञ्चमासिकं षाङ्मासिकं वातिक पैत्तिकज्वरम् ।
श्लैष्पिकं सात्रिपातिकं तथैव सततज्वरम् ॥ ३०॥
मौहूर्तिकं पैत्तिकं शीतज्वरं विषमज्वरम् ।
द्व्यहिन्कं त्र्यह्निकं चैव ज्वरमेकाह्निकं तथा ।
क्षिप्रं नाशयेते नित्यं स्मरणादपराजिता ॥ ३१॥

ॐ हॄं हन हन, कालि शर शर, गौरि धम्,
धम्, विद्ये आले ताले माले गन्धे बन्धे पच पच
विद्ये नाशय नाशय पापं हर हर संहारय वा
दुःखस्वप्नविनाशिनि कमलस्तिथते विनायकमातः
रजनि सन्ध्ये, दुन्दुभिनादे, मानसवेगे, शङ्खिनि,
चाक्रिणि गदिनि वज्रिणि शूलिनि अपमृत्युविनाशिनि
विश्वेश्वरि द्रविडि द्राविडि द्रविणि द्राविणि
केशवदयिते पशुपतिसहिते दुन्दुभिदमनि दुर्म्मददमनि ।
शबरि किराति मातङ्गि ॐ द्रं द्रं ज्रं ज्रं क्रं
क्रं तुरु तुरु ॐ द्रं कुरु कुरु ।

ये मां द्विषन्ति प्रत्यक्षं परोक्षं वा तान् सर्वान्
दम दम मर्दय मर्दय तापय तापय गोपय गोपय
पातय पातय शोषय शोषय उत्सादय उत्सादय
ब्रह्माणि वैष्णवि माहेश्वरि कौमारि वाराहि नारसिंहि
ऐन्द्रि चामुण्डे महालक्ष्मि वैनायिकि औपेन्द्रि
आग्नेयि चण्डि नैरृति वायव्ये सौम्ये ऐशानि
ऊर्ध्वमधोरक्ष प्रचण्डविद्ये इन्द्रोपेन्द्रभगिनि ।

ॐ नमो देवि जये विजये शान्ति स्वस्ति-तुष्टि पुष्टि- विवर्द्धिनि ।
कामाङ्कुशे कामदुधे सर्वकामवरप्रदे ।
सर्वभूतेषु मां प्रियं कुरु कुरु स्वाहा ।
आकर्षणि आवेशनि-, ज्वालामालिनि-, रमणि रामणि,
धरणि धारिणि, तपनि तापिनि, मदनि मादिनि, शोषणि सम्मोहिनि ।
नीलपताके महानीले महागौरि महाश्रिये ।
महाचान्द्रि महासौरि महामायूरि आदित्यरश्मि जाह्नवि ।
यमघण्टे किणि किणि चिन्तामणि ।
सुगन्धे सुरभे सुरासुरोत्पन्ने सर्वकामदुघे ।
यद्यथा मनीषितं कार्यं तन्मम सिद्ध्यतु स्वाहा ।

ॐ स्वाहा ।
ॐ भूः स्वाहा ।
ॐ भुवः स्वाहा ।
ॐ स्वः स्वहा ।
ॐ महः स्वहा ।
ॐ जनः स्वहा ।
ॐ तपः स्वाहा ।
ॐ सत्यं स्वाहा ।
ॐ भूर्भुवः स्वः स्वाहा ।

यत एवागतं पापं तत्रैव प्रतिगच्छतु स्वाहेत्योम् ।
अमोघैषा महाविद्या वैष्णवी चापराजिता ॥ ३२ ॥
स्वयं विष्णुप्रणीता च सिद्धेयं पाठतः सदा ।
एषा महाबला नाम कथिता तेऽपराजिता ॥ ३३ ॥
नानया सद्रशी रक्षा। त्रिषु लोकेषु विद्यते ।
तमोगुणमयी साक्षद्रौद्री शक्तिरियं मता ॥ ३४ ॥
कृतान्तोऽपि यतो भीतः पादमूले व्यवस्थितः ।
मूलधारे न्यसेदेतां रात्रावेनं च संस्मरेत् ॥ ३५ ॥
नीलजीमूतसङ्काशां तडित्कपिलकेशिकाम् ।
उद्यदादित्यसङ्काशां नेत्रत्रयविराजिताम् ॥ ३६ ॥
शक्तिं त्रिशूलं शङ्खं च पानपात्रं च विभ्रतीम् ।
व्याघ्रचर्मपरीधानां किङ्किणीजालमण्डिताम् ॥ ३७ ॥
धावन्तीं गगनस्यान्तः तादुकाहितपादकाम् ।
दंष्ट्राकरालवदनां व्यालकुण्डलभूषिताम् ॥ ३८॥
व्यात्तवक्त्रां ललज्जिह्वां भृकुटीकुटिलालकाम् ।
स्वभक्तद्वेषिणां रक्तं पिबन्तीं पानपात्रतः ॥ ३९ ॥
सप्तधातून् शोषयन्तीं क्रुरदृष्टया विलोकनात् ।
त्रिशूलेन च तज्जिह्वां कीलयनतीं मुहुर्मुहः ॥ ४० ॥
पाशेन बद्ध्वा तं साधमानवन्तीं तदन्तिके ।
अर्द्धरात्रस्य समये देवीं धायेन्महाबलाम् ॥ ४१ ॥
यस्य यस्य वदेन्नाम जपेन्मन्त्रं निशान्तके ।
तस्य तस्य तथावस्थां कुरुते सापि योगिनी ॥ ४२ ॥
ॐ बले महाबले असिद्धसाधनी स्वाहेति ।
अमोघां पठति सिद्धां श्रीवैष्ण्वीम् ॥ ४३ ॥
श्रीमदपराजिताविद्यां ध्यायेत् ।
दुःस्वप्ने दुरारिष्टे च दुर्निमित्ते तथैव च ।
व्यवहारे भेवेत्सिद्धिः पठेद्विघ्नोपशान्तये ॥ ४४ ॥
यदत्र पाठे जगदम्बिके मया
विसर्गबिन्द्वऽक्षरहीनमीडितम् ।
तदस्तु सम्पूर्णतमं प्रयान्तु मे
सङ्कल्पसिद्धिस्तु सदैव जायताम् ॥ ४५ ॥
तव तत्त्वं न जानामि कीदृशासि महेश्वरि ।
यादृशासि महादेवी तादृशायै नमो नमः ॥ ४६ ॥
इस स्तोत्र का विधिवत पाठ करने से सब प्रकार के रोग तथा
सब प्रकार के शत्रु और सब बन्ध्या दोष नष्ट होता है ।
विशेष रूप से मुकदमें में सफलता और राजकीय कार्यों में
अपराजित रहने के लिये यह पाठ रामबाण है ।

अथ अर्गलास्तोत्रम्

ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुरृषिः, अनुष्टुप् छन्दः,
श्रीमहालक्ष्मीर्देवता, श्रीजगदम्बाप्रीतये सप्तशतिपाठाङ्गत्वेन
जपे विनियोगः ।

ॐ नमश्वण्डिकायै
मार्कण्डेय उवाच ।
ॐ जय त्वं देवि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते  ॥ १ ॥
जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते  ॥ २ ॥
मधुकैटभविध्वंसि विधातृवरदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ ३ ॥
महिषासुरनिर्नाशि भक्तानां सुखदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ ४ ॥
धूम्रनेत्रवधे देवि धर्मकामार्थदायिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ ५ ॥
रक्तबीजवधे देवि चण्डमुण्डविनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ ६ ॥
निशुम्भशुम्भनिर्नाशि त्रिलोक्यशुभदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ ७ ॥
वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ ८ ॥
अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ ९ ॥
नतेभ्यः सर्वदा भक्त्या चापर्णे दुरितापहे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ १० ॥
स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ ११ ॥
चण्डिके सततं युद्धे जयन्ति पापनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ १२ ॥
देहि सौभाग्यमारोग्यं देहि देवि परं सुखम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ १३ ॥
विधेहि देवि कल्याणं विधेहि विपुलां श्रियम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ १४ ॥
विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ १५ ॥
सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ १६ ॥
विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ १७ ॥
देवि प्रचण्डदोर्दण्डदैत्यदर्पनिषूदिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ १८ ॥
प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ १९ ॥
चतुर्भुजे चतुर्वक्त्रसंसुते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ २० ॥
कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ २१ ॥
हिमाचलसुतानाथसंस्तुते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ २२ ॥
इन्द्राणीपतिसद्भावपूजिते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ २३ ॥
देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ २४ ॥
भार्यां मनोरमां देहि मनोवृत्तानुसारिणीम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ २५ ॥
तारिणि दुर्गसंसारसागरस्याचलोद्भवे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि  ॥ २६ ॥
इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः ।
सप्तशतीं समाराध्य वरमाप्नोति दुर्लभम्  ॥ २७ ॥

॥ इति श्रीमार्कण्डेयपुराणे अर्गलास्तोत्रं समाप्तम् ॥

॥ कीलकस्तोत्रम् ॥

ॐ अस्य श्रीकीलकमन्त्रस्य शिवऋषिः, अनुष्टुप् छन्दः,
श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं
सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ।
ॐ नमश्चण्डिकायै ।
मार्कण्डेय उवाच ।
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे  ॥ १ ॥

सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम् ।
सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः  ॥ २ ॥

सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि ।
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः  ॥ ३॥

न मन्त्रो नौषधं तस्य न किञ्चिदपि विद्यते ।
विना जप्येन सिद्ध्येत्तु सर्वमुच्चाटनादिकम्  ॥ ४॥

समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः ।
कृत्वा निमन्त्रयामास सर्वमेवमिदं  शुभम्  ॥ ५॥

स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः ।
समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम्  ॥ ६॥

सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः ।
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः  ॥ ७॥

ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ।
इत्थं रूपेण कीलेन महादेवेन कीलितम्  ॥ ८॥

यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः ।
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम्  ॥ ९॥

न चैवापाटवं तस्य भयं क्वापि न जायते ।
नापमृत्युवशं याति मृते च मोक्षमाप्नुयात्  ॥ १०॥

ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ।
ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः  ॥ ११॥

सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने ।
तत्सर्वं तत्प्रसादेन तेन जप्यमिदम् शुभम्  ॥ १२॥

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः ।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत्  ॥ १३॥

ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च ।
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः  ॥ १४॥

चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः ।
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत्  ॥ १५॥

अग्रतोऽमुं महादेवकृतं कीलकवारणम् ।
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः  ॥ १६॥

॥ इति श्रीभगवत्याः कीलकस्तोत्रं समाप्तम् ॥

॥ कुञ्जिकास्तोत्रम् अथवा सिद्धकुञ्जिकास्तोत्रम् ॥

श्री गणेशाय नमः ।
ॐ अस्य श्रीकुञ्जिकास्तोत्रमन्त्रस्य सदाशिव ऋषिः, अनुष्टुप् छन्दः,
श्रीत्रिगुणात्मिका देवता, ॐ ऐं बीजं, ॐ ह्रीं शक्तिः, ॐ क्लीं कीलकम्,
मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

शिव उवाच ।
शृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् ।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १॥

न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥ २॥

कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३॥

गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ।
पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४॥

अथ मन्त्रः ।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।
ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ ५॥

इति मंत्रः ।
var  श्रूँ श्रूँ श्रूँ शं फट् ऐं ह्रीं क्लीं ज्वल उज्ज्वल प्रज्वल
ह्रीं ह्रीं क्लीं स्रावय स्रावय शापं नाशय नाशय 
श्रीं श्रीं श्रीं जूं सः स्रावय आदय स्वाहा ।
ॐ श्लीं हूँ क्लीं ग्लां जूं सः ज्वल उज्ज्वल मन्त्रं
प्रज्वल हं सं लं क्षं फट् स्वाहा ।

नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ ६॥

नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।
जाग्रतं हि महादेवि जपं सिद्धं कुरूष्व मे ॥ ७॥

ऐङ्कारी सृष्टिरूपायै ह्रीङ्कारी प्रतिपालिका ।
क्लीङ्कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ८॥

चामुण्डा चण्डघाती च यैकारी वरदायिनी ।
विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ९॥

धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।
क्रां क्रीं क्रूं कुञ्जिका देवि शां शीं शूं मे शुभं कुरु ॥ १०॥

कालिका देवि
हुं हुं हुङ्काररूपिण्यै जं जं जं जम्भनादिनी ।
ज्रां ज्रीं ज्रूं भालनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ११॥

अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं ।
धिजाग्रम् धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥ १२॥

ॐ अं कं चं टं तं पं सां विदुरां विदुरां विमर्दय विमर्दय
ह्रीं क्षां क्षीं स्रीं जीवय जीवय त्रोटय त्रोटय 
जम्भय जंभय दीपय दीपय मोचय मोचय
हूं फट् ज्रां वौषट् ऐं ह्ऱीं क्लीं रञ्जय रञ्जय 
सञ्जय सञ्जय गुञ्जय गुञ्जय बन्धय बन्धय
भ्रां भ्रीं भ्रूं भैरवी भद्रे सङ्कुच सङ्कुच
त्रोटय त्रोटय म्लीं स्वाहा ॥ १२॥

पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।
म्लां म्लीं म्लूं मूलविस्तीर्णा कुञ्जिकास्तोत्र हेतवे ।
सां सीं सूं सप्तशती देव्या मंत्रसिद्धिं कुरूष्व मे ॥ १३॥

कुञ्जिकायै नमो नमः ।
इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे ।
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥ १४॥

यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् ।
न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥ १५॥

। इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे
कुञ्जिकास्तोत्रं सम्पूर्णम् ।

इति श्री डामरतन्त्रे ईश्वरपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।

॥ श्रीचण्डीपाठः ॥

॥ ॐ श्री देवैः नमः ॥

॥ अथ चंडीपाठः ॥

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।
नमस्तस्यै १४ नमस्तस्यै १५ नमस्तस्यै नमो नमः ॥ ५-१६॥

या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।
नमस्तस्यै १७ नमस्तस्यै १८ नमस्तस्यै नमो नमः ॥ ५-१९॥

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।
नमस्तस्यै २० नमस्तस्यै २१ नमस्तस्यै नमो नमः ॥ ५-२२॥

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।
नमस्तस्यै २३ नमस्तस्यै २४ नमस्तस्यै नमो नमः ॥ ५-२५॥

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।
नमस्तस्यै २६ नमस्तस्यै २७ नमस्तस्यै नमो नमः ॥ ५-२८॥

या देवी सर्वभूतेषु च्छायारूपेण संस्थिता ।
नमस्तस्यै २९ नमस्तस्यै ३० नमस्तस्यै नमो नमः ॥ ५-३१॥

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ।
नमस्तस्यै ३२ नमस्तस्यै ३३ नमस्तस्यै नमो नमः ॥ ५-३४॥

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।
नमस्तस्यै ३५ नमस्तस्यै ३६ नमस्तस्यै नमो नमः ॥ ५-३७॥

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।
नमस्तस्यै ३८ नमस्तस्यै ३९ नमस्तस्यै नमो नमः ॥ ५-४०॥

या देवी सर्वभूतेषु जातिरूपेण संस्थिता ।
नमस्तस्यै ४१ नमस्तस्यै ४२ नमस्तस्यै नमो नमः ॥ ५-४३॥

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ।
नमस्तस्यै ४४ नमस्तस्यै ४५ नमस्तस्यै नमो नमः ॥ ५-४६॥

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।
नमस्तस्यै ४७ नमस्तस्यै ४८ नमस्तस्यै नमो नमः ॥ ५-४९॥

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ।
नमस्तस्यै ५० नमस्तस्यै ५१ नमस्तस्यै नमो नमः ॥ ५-५२॥

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ।
नमस्तस्यै ५३ नमस्तस्यै ५४ नमस्तस्यै नमो नमः ॥ ५-५५॥

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।
नमस्तस्यै ५६ नमस्तस्यै ५७ नमस्तस्यै नमो नमः ॥ ५-५८॥

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ।
नमस्तस्यै ५९ नमस्तस्यै ६० नमस्तस्यै नमो नमः ॥ ५-६१॥

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ।
नमस्तस्यै ६२ नमस्तस्यै ६३ नमस्तस्यै नमो नमः ॥ ५-६४॥

या देवी सर्वभूतेषु दयारूपेण संस्थिता ।
नमस्तस्यै ६५ नमस्तस्यै ६६ नमस्तस्यै नमो नमः ॥ ५-६७॥

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।
नमस्तस्यै ६८ नमस्तस्यै ६९ नमस्तस्यै नमो नमः ॥ ५-७०॥

या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै ७१ नमस्तस्यै ७२ नमस्तस्यै नमो नमः ॥ ५-७३॥

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ।
नमस्तस्यै ७४ नमस्तस्यै ७५ नमस्तस्यै नमो नमः ॥ ५-७६॥

इन्द्रियाणामधिष्ठात्री भुतानाञ्चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ॥ ५-७७॥

चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ।
नमस्तस्यै ७८ नमस्तस्यै ७९ नमस्तस्यै नमो नमः ॥ ५-८०॥

॥ इति चंडीपाठः ॥

॥ दुर्गासहस्रनामस्तोत्रम् ॥

॥ श्रीः ॥

॥ श्री दुर्गायै नमः ॥

॥ अथ श्री दुर्गासहस्रनामस्तोत्रम् ॥

 नारद उवाच -
कुमार गुणगम्भीर देवसेनापते प्रभो ।
सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ॥ १॥

गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा ।
मङ्गलं ग्रहपीडादिशान्तिदं वक्तुमर्हसि ॥ २॥

स्कन्द उवाच -
शृणु नारद देवर्षे लोकानुग्रहकाम्यया ।
यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात् ॥ ३॥

माता मे लोकजननी हिमवन्नगसत्तमात् ।
मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया ॥ ४॥

महता तपसाऽऽराध्य शङ्करं लोकशङ्करम् ।
स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् ॥ ५॥

नगानामधिराजस्तु हिमवान् विरहातुरः ।
स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः ॥ ६॥

त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः ।
प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज ॥ ७॥

बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी ।
सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना ॥ ८॥

इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् ।
तदा प्रसन्ना सा दुर्गा पितरं प्राह नन्दिनी ॥ ९॥

मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम् ।
तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि ॥ १०॥

इत्युक्त्वान्तर्हितायां तु  हृदये स्फुरितं तदा ।
नाम्नां सहस्रं दुर्गायाः पृच्छते मे यदुक्तवान् ॥ ११॥

मङ्गलानां मङ्गलं तद् दुर्गानाम सहस्रकम् ।
सर्वाभीष्टप्रदां पुंसां ब्रवीम्यखिलकामदम् ॥ १२॥

दुर्गादेवी समाख्याता हिमवानृषिरुच्यते ।
छन्दोनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा ॥ १३॥

ऋषिच्छन्दांसि -
अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य । हिमवान् ऋषिः ।
अनुष्टुप् छन्दः । दुर्गाभगवती देवता ।
श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः ।
श्रीभगवत्यै दुर्गायै नमः ।
देवीध्यानम्
ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥

श्री जयदुर्गायै नमः ।
ॐ शिवाऽथोमा रमा शक्तिरनन्ता निष्कलाऽमला ।
शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा ॥ १॥

अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका ।
अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला ॥ २॥

एकानेकविभागस्था मायातीता सुनिर्मला ।
महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ ३॥

काष्ठा सर्वान्तरस्थाऽपि चिच्छक्तिश्चात्रिलालिता ।
सर्वा सर्वात्मिका विश्वा ज्योतीरूपाऽक्षराऽमृता ॥ ४॥

शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा ।
व्योममूर्तिर्व्योमसंस्था व्योमधाराऽच्युताऽतुला ॥ ५॥

अनादिनिधनाऽमोघा कारणात्मकलाकुला ।
ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया ॥ ६॥

प्राणेश्वरप्रिया नम्या महामहिषघातिनी ।
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ ७॥

सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी ।
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ ८॥

अङ्गदादिधरा चैव तथा मुकुटधारिणी ।
सनातनी महानन्दाऽऽकाशयोनिस्तथेच्यते ॥ ९॥

चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरी ।
महामाया सदुष्पारा मूलप्रकृतिरीशिका ॥ १०॥

संसारयोनिः सकला सर्वशक्तिसमुद्भवा ।
संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा ॥ ११॥

प्राणशक्तिश्च सेव्या च योगिनी परमाकला ।
महाविभूतिर्दुर्दर्शा मूलप्रकृतिसम्भवा ॥ १२॥

अनाद्यनन्तविभवा परार्था पुरुषारणिः ।
सर्गस्थित्यन्तकृच्चैव सुदुर्वाच्या दुरत्यया ॥ १३॥

शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा ।
प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ १४॥

पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी ।
पूतान्तरस्था कूटस्था महापुरुषसंज्ञिता ॥ १५॥

जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी ।
वाञ्छाप्रदाऽनवच्छिन्नप्रधानानुप्रवेशिनी ॥ १६॥

क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा ।
मलापवर्जिताऽऽनादिमाया त्रितयतत्त्विका ॥ १७॥

प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते ।
महामाया नगोत्पन्ना तामसी च ध्रुवा तथा ॥ १८॥

व्यक्ताऽव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा ।
प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी ॥ १९॥

सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणी ।
ब्रह्मगर्भा चतुर्विंशस्वरूपा पद्मवासिनी ॥ २०॥

अच्युताह्लादिका विद्युद्ब्रह्मयोनिर्महालया ।
महालक्ष्मी समुद्भावभावितात्मामहेश्वरी ॥ २१॥

महाविमानमध्यस्था महानिद्रा सकौतुका ।
सर्वार्थधारिणी सूक्ष्मा ह्यविद्धा परमार्थदा ॥ २२॥

अनन्तरूपाऽनन्तार्था तथा पुरुषमोहिनी ।
अनेकानेकहस्ता च कालत्रयविवर्जिता ॥ २३॥

ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका ।
ब्रह्मेशविष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसंज्ञिता ॥ २४॥

व्यक्ता प्रथमजा ब्राह्मी महारात्रीः प्रकीर्तिता ।
ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी ॥ २५॥

धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका ।
अपांयोनिः स्वयम्भूता मानसी तत्त्वसम्भवा ॥ २६॥

ईश्वरस्य प्रिया प्रोक्ता शङ्करार्धशरीरिणी ।
भवानी चैव रुद्राणी महालक्ष्मीस्तथाऽम्बिका ॥ २७॥

महेश्वरसमुत्पन्ना भुक्तिमुक्ति प्रदायिनी ।
सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा ॥ २८॥

महेन्द्रोपेन्द्रनमिता शाङ्करीशानुवर्तिनी ।
ईश्वरार्धासनगता माहेश्वरपतिव्रता ॥ २९॥

संसारशोषिणी चैव पार्वती हिमवत्सुता ।
परमानन्ददात्री च गुणाग्र्या योगदा तथा ॥ ३०॥

ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा ।
अनन्तगुणगम्भीरा ह्युरोनीलमणिप्रभा ॥ ३१॥

सरोजनिलया गङ्गा योगिध्येयाऽसुरार्दिनी ।
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ ३२॥

वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका ।
वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ ३३॥

ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता ।
स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः ॥ ३४॥

सुनीतिः संकृतिश्चैव कीर्तिता नरवाहिनी ।
पूजाविभाविनी सौम्या भोग्यभाग् भोगदायिनी ॥ ३५॥

शोभावती शाङ्करी च लोला मालाविभूषिता ।
परमेष्ठिप्रिया चैव त्रिलोकीसुन्दरी माता ॥ ३६॥

नन्दा सन्ध्या कामधात्री महादेवी सुसात्त्विका ।
महामहिषदर्पघ्नी पद्ममालाऽघहारिणी ॥ ३७॥

विचित्रमुकुटा रामा कामदाता प्रकीर्तिता ।
पिताम्बरधरा दिव्यविभूषण विभूषिता ॥ ३८॥

दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता ।
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका ॥ ३९॥

आदित्यवर्णा कौमारी मयूरवरवाहिनी ।
पद्मासनगता गौरी महाकाली सुरार्चिता ॥ ४०॥

अदितिर्नियता रौद्री पद्मगर्भा विवाहना ।
विरूपाक्षा केशिवाहा गुहापुरनिवासिनी ॥ ४१॥

महाफलाऽनवद्याङ्गी कामरूपा सरिद्वरा ।
भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभञ्जना ॥ ४२॥

कौशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी ।
बहुरूपा सुरूपा च विरूपा रूपवर्जिता ॥ ४३॥

भक्तार्तिशमना भव्या भवभावविनाशिनी ।
सर्वज्ञानपरीताङ्गी सर्वासुरविमर्दिका ॥ ४४॥

पिकस्वनी सामगीता भवाङ्कनिलया प्रिया ।
दीक्षा विद्याधरी दीप्ता महेन्द्राहितपातिनी ॥ ४५॥

सर्वदेवमया दक्षा समुद्रान्तरवासिनी ।
अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ ४६॥

कामधेनुबृहद्गर्भा धीमती मौननाशिनी ।
निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ ४७॥

ज्वालामाला सहस्राढ्या देवदेवी मनोमया ।
सुभगा सुविशुद्धा च वसुदेवसमुद्भवा ॥ ४८॥

महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ।
ज्ञानज्ञेया परातीता वेदान्तविषया मतिः ॥ ४९॥

दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता ।
योगमाया विभागज्ञा महामोहा गरीयसी ॥ ५०॥

सन्ध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रियाऽदितिः ।
बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः ॥ ५१॥

ख्यातिः प्रज्ञावती संज्ञा महाभोगीन्द्रशायिनी ।
हींकृतिः शङ्करी शान्तिर्गन्धर्वगणसेविता ॥ ५२॥

वैश्वानरी महाशूला देवसेना भवप्रिया ।
महारात्री परानन्दा शची दुःस्वप्ननाशिनी ॥ ५३॥

ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी ।
गुहाम्बिका गणोत्पन्ना महापीठा मरुत्सुता ॥ ५४॥

हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता ।
जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा ॥ ५५॥

सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा ।
दैत्यहन्त्री स्वेष्टदात्री मङ्गलैकसुविग्रहा ॥ ५६॥

पुरुषान्तर्गता चैव समाधिस्था तपस्विनी ।
दिविस्थिता त्रिणेत्रा च सर्वेन्द्रियमनाधृतिः ॥ ५७॥

सर्वभूतहृदिस्था च तथा संसारतारिणी ।
वेद्या ब्रह्मविवेद्या च महालीला प्रकीर्तिता ॥ ५८॥

ब्राह्मणिबृहती ब्राह्मी ब्रह्मभूताऽघहारिणी ।
हिरण्मयी महादात्री संसारपरिवर्तिका ॥ ५९॥

सुमालिनी सुरूपा च भास्विनी धारिणी तथा ।
उन्मूलिनी सर्वसभा सर्वप्रत्ययसाक्षिणी ॥ ६०॥

सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।
सत्त्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी ॥ ६१॥

जगत्त्त्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।
विमानस्था विशोका च शोकनाशिन्यनाहता ॥ ६२॥

हेमकुण्डलिनी काली पद्मवासा सनातनी ।
सदाकीर्तिः सर्वभूतशया देवी सतांप्रिया ॥ ६३॥

ब्रह्ममूर्तिकला चैव कृत्तिका कञ्जमालिनी ।
व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परागतिः ॥ ६४॥

क्षोभिका खण्डिकाभेद्या भेदाभेदविवर्जिता ।
अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी ॥ ६५॥

गुह्यशक्तिर्गुह्यतत्त्वा सर्वदा सर्वतोमुखी ।
भगिनी च निराधारा निराहारा प्रकीर्तिता ॥ ६६॥

निरङ्कुशपदोद्भूता चक्रहस्ता विशोधिका ।
स्रग्विणी पद्मसम्भेदकारिणी परिकीर्तिता ॥ ६७॥

परावरविधानज्ञा महापुरुषपूर्वजा ।
परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया ॥ ६८॥

विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ।
सहस्ररश्मिःसत्वस्था महेश्वरपदाश्रया ॥ ६९॥

ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका ।
महाश्रया महामन्त्रा महादेवमनोरमा ॥ ७०॥

व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा ।
विश्वेश्वरी भगवती सकला कालहारिणी ॥ ७१॥

सर्ववेद्या सर्वभद्रा गुह्या दूढा गुहारणी ।
प्रलया योगधात्री च गङ्गा विश्वेश्वरी तथा ॥ ७२॥

कामदा कनका कान्ता कञ्जगर्भप्रभा तथा ।
पुण्यदा कालकेशा च भोक्त्त्री पुष्करिणी तथा ॥ ७३॥

सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता ।
पञ्चब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा ॥ ७४॥

वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा ।
मनोहरा महोरस्का तामसी वेदरूपिणी ॥ ७५॥

वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।
योगेश्वरेश्वरी माया महाशक्तिर्महामयी ॥ ७६॥

विश्वान्तःस्था वियन्मूर्तिर्भार्गवी सुरसुन्दरी ।
सुरभिर्नन्दिनी विद्या नन्दगोपतनूद्भवा ॥ ७७॥

भारती परमानन्दा परावरविभेदिका ।
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ ७८॥

अनन्तानन्दविभवा हृल्लेखा कनकप्रभा ।
कूष्माण्डा धनरत्नाढ्या सुगन्धा गन्धदायिनी ॥ ७९॥

त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया ।
सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ॥ ८०॥

शान्ता प्रभास्वरूपा च पङ्कजायतलोचना ।
इन्द्राक्षी हृदयान्तःस्था शिवा माता च सत्क्रिया ॥ ८१॥

गिरिजा च सुगूढा च नित्यपुष्टा निरन्तरा ।
दुर्गा कात्यायनी चण्डी चन्द्रिका कान्तविग्रहा ॥ ८२॥

हिरण्यवर्णा जगती जगद्यन्त्रप्रवर्तिका ।
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ ८३॥

रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी ।
पद्मानन्दा पद्मनिभा नित्यपुष्टा कृतोद्भवा ॥ ८४॥

नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया ।
महेन्द्रभगिनी सत्या सत्यभाषा सुकोमला ॥ ८५॥

वामा च पञ्चतपसां वरदात्री प्रकीर्तिता ।
वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा ॥ ८६॥

कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ।
भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ ८७॥

कराला पिङ्गलाकारा कामभेत्त्री महामनाः ।
यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ ८८॥

शङ्खिनी पद्मिनी संख्या सांख्ययोगप्रवर्तिका ।
चैत्रादिर्वत्सरारूढा जगत्सम्पूरणीन्द्रजा ॥ ८९॥

शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता ।
खगारूढा महैश्वर्या सुपद्मनिलया तथा ॥ ९०॥

विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया ।
शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी ॥ ९१॥

जगत्त्त्रयारणी सिद्धसङ्कल्पा कामदा तथा ।
सर्वविज्ञानदात्री चानल्पकल्मषहारिणी ॥ ९२॥

सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा ।
सद्वृता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती ॥ ९३॥

विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी ।
शिवाधृता लोहिताक्षी सर्पमालाविभूषणा ॥ ९४॥

निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी ।
अशेषध्येयमूर्तिश्च देवतानां च देवता ॥ ९५॥

वराम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ।
सुवर्णा स्वर्णलसिताऽनन्तवर्णा सदाधृता ॥ ९६॥

शाङ्करी शान्तहृदया अहोरात्रविधायिका ।
विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा ॥ ९७॥

गौरी शाकम्भरी सत्यसन्धा सन्ध्यात्रयीधृता ।
सर्वपापविनिर्मुक्ता सर्वबन्धविवर्जिता ॥ ९८॥

सांख्ययोगसमाख्याता अप्रमेया मुनीडिता ।
विशुद्धसुकुलोद्भूता बिन्दुनादसमादृता ॥ ९९॥

शम्भुवामाङ्कगा चैव शशितुल्यनिभानना ।
वनमालाविराजन्ती अनन्तशयनादृता ॥ १००॥

नरनारायणोद्भूता नारसिंही प्रकीर्तिता ।
दैत्यप्रमाथिनी शङ्खचक्रपद्मगदाधरा ॥ १०१॥

सङ्कर्षणसमुत्पन्ना अम्बिका सज्जनाश्रया ।
सुवृता सुन्दरी चैव धर्मकामार्थदायिनी ॥ १०२॥

मोक्षदा भक्तिनिलया पुराणपुरुषादृता ।
महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा ॥ १०३॥

अष्टादशभुजाऽनादिर्नीलोत्पलदलाक्षिणी ।
सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता ॥ १०४॥

वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ।
विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ १०५॥

ज्ञानेश्वरी पीतचेला वेदवेदाङ्गपारगा ।
मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १०६॥

अमन्युरमृतास्वादा पुरन्दरपरिष्टुता ।
अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १०७॥

हिरण्यजननी भीमा हेमाभरणभूषिता ।
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १०८॥

महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता ।
दीर्घा ककुद्मिनी पिङ्गजटाधारा मनोज्ञधीः ॥ १०९॥

महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता ।
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया ॥ ११०॥

शान्त्यतीतकलाऽतीतविकारा श्वेतचेलिका ।
चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी ॥ १११॥

काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका ।
त्रयीमूर्तिः क्रियामूर्तिश्चतुर्वर्गा च दर्शिनी ॥ ११२॥

नारायणी नरोत्पन्ना कौमुदी कान्तिधारिणी ।
कौशिकी ललिता लीला परावरविभाविनी ॥ ११३॥

वरेण्याऽद्भुतमहात्म्या वडवा वामलोचना ।
सुभद्रा चेतनाराध्या शान्तिदा शान्तिवर्धिनी ॥ ११४॥

जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।
त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता ॥ ११५॥

सुधौतकर्मणाऽऽराध्या युगान्तदहनात्मिका ।
सङ्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी ॥ ११६॥

ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।
प्रद्युम्नजननी बिम्बसमोष्ठी पद्मलोचना ॥ ११७॥

मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ।
वृषाधीशा परात्मा च विन्ध्या पर्वतवासिनी ॥ ११८॥

हिमवन्मेरुनिलया कैलासपुरवासिनी ।
चाणूरहन्त्री नीतिज्ञा कामरूपा त्रयीतनुः ॥ ११९॥

व्रतस्नाता धर्मशीला सिंहासननिवासिनी ।
वीरभद्रादृता वीरा महाकालसमुद्भवा ॥ १२०॥

विद्याधरार्चिता सिद्धसाध्याराधितपादुका ।
श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका ॥ १२१॥

महाद्भुता वारिजाक्षी सिंहवाहनगामिनी ।
मनीषिणी सुधावाणी वीणावादनतत्परा ॥ १२२॥

श्वेतवाहनिषेव्या च लसन्मतिररुन्धती ।
हिरण्याक्षी तथा चैव महानन्दप्रदायिनी ॥ १२३॥

वसुप्रभा सुमाल्याप्तकन्धरा पङ्कजानना ।
परावरा वरारोहा सहस्रनयनार्चिता ॥ १२४॥

श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया ।
श्रीप्रदा श्रितकल्याणा श्रीधरार्धशरीरिणी ॥ १२५॥

श्रीकलाऽनन्तदृष्टिश्च ह्यक्षुद्राऽऽरातिसूदनी ।
रक्तबीजनिहन्त्री च दैत्यसङ्गविमर्दिनी ॥ १२६॥

सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी ।
सुकीर्तिसहिताच्छिन्नसंशया रसवेदिनी ॥ १२७॥

गुणाभिरामा नागारिवाहना निर्जरार्चिता ।
नित्योदिता स्वयंज्योतिः स्वर्णकाया प्रकीर्तिता ॥ १२८॥

वज्रदण्डाङ्किता चैव तथाऽमृतसञ्जीविनी ।
वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा ॥ १२९॥

माङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी ।
गन्धर्वी तरुणी चान्द्री खड्गायुधधरा तथा ॥ १३०॥

सौदामिनी प्रजानन्दा तथा प्रोक्ता भृगूद्भवा ।
एकानङ्गा च शास्त्रार्थकुशला धर्मचारिणी ॥ १३१॥

धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया ।
धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा ॥ १३२॥

विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा ।
धर्मवर्ष्मा धर्मपूर्वा धर्मपारङ्गतान्तरा ॥ १३३॥

धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ।
कपालिनी शाकलिनी कलाकलितविग्रहा ॥ १३४॥

सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा।
कंसप्राणहरा चैव युगधर्मधरा तथा ॥ १३५॥

युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा ।
स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता ॥ १३६॥

आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा ।
पद्मासनगता प्रोक्ता खड्गबाणशरासना ॥ १३७॥

शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता ।
शतरूपा शतावर्ता वितता रासमोदिनी ॥ १३८॥

सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी ।
सूर्यान्तरस्थिता चैव सत्प्रतिष्ठतविग्रहा ॥ १३९॥

निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा ।
कात्यायनी चण्डिका च चण्डी हैमवती तथा ॥ १४०॥

दाक्षायणी सती चैव भवानी सर्वमङ्गला ।
धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी ॥ १४१॥

योगनिद्रा योगभद्रा समुद्रतनया तथा ।
देवप्रियङ्करी शुद्धा भक्तभक्तिप्रवर्धिनी ॥ १४२॥

त्रिणेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका ।
अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी ॥ १४३॥

कुमारलालनासक्ता हरबाहूपधानिका ।
विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी ॥ १४४॥

सुस्मितेन्दुमुखी नम्या जयाप्रियसखी तथा ।
अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना ॥ १४५॥

कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी ।
कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा ॥ १४६॥

सुरासुरप्रवन्द्याङ्घ्रिर्मोहघ्नी ज्ञानदायिनी ।
षड्वैरिनिग्रहकरी वैरिविद्राविणी तथा ॥ १४७॥

भूतसेव्या भूतदात्री भूतपीडाविमर्दिका ।
नारदस्तुतचारित्रा वरदेशा वरप्रदा ॥ १४८॥

वामदेवस्तुता चैव कामदा सोमशेखरा ।
दिक्पालसेविता भव्या भामिनी भावदायिनी ॥ १४९॥

स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी ।
व्योमगा भूमिगा चैव मुनिपूज्यपदाम्बुजा ।
वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ॥ १५०॥

फलश्रुतिः

इतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् ।
त्रिसन्ध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ १॥

ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् ।
बालग्रहादिपीडायाः शान्तिर्भवति कीर्तनात् ॥ २॥

मारिकादिमहारोगे पठतां सौख्यदं नृणाम् ।
व्यवहारे च जयदं शत्रुबाधानिवारकम् ॥ ३॥

दम्पत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम् ।
आयुरारोग्यदं पुंसां सर्वसम्पत्प्रदायकम् ॥ ४॥

विद्याभिवर्धकं नित्यं पठतामर्थसाधकम् ।
शुभदं शुभकार्येषु पठतां शृणुतामपि ॥ ५॥

यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः ।
पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते हृदि ॥ ६॥

तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः ।
यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् ॥ ७॥

किं तस्येतरमन्त्रौघैः कार्यं धन्यतमस्य हि ।
दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत् ॥ ८॥

न तत्र ग्रहभूतादिबाधा स्यान्मङ्गलास्पदे ।
तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् ॥ ९॥

एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमन्त्रवित् ।
देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् ॥ १०॥

इत्येतन्नगराजेन कीर्तितं मुनिसत्तम ।
गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् ॥ ११॥

भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम् ।
हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् ॥ १२॥

॥ इति श्रीस्कान्दपुराणे स्कन्दनारदसंवादे
            दुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ॥

॥ श्रीदुर्गासप्तश्लोकी ॥

। अथ सप्तश्लोकी दुर्गा ।
शिव उवाच
देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी ।
कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥

देव्युवाच
शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।
मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥

ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमहामन्त्रस्य नारायण ऋषिः ।
अनुष्टुभादीनि छन्दांसि । श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः ।
श्रीदूर्गाप्रीत्यर्थं सप्तश्लोकी दुर्गापाठे विनियोगः ॥

ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ १॥

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
        स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
        सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ॥ २॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ३॥

शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ ४॥

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ ५॥

रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥ ६॥

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरि विनाशनम् ॥ ७॥

॥ इति दुर्गासप्तश्लोकी सम्पूर्णा ॥

॥ कल्पोक्त नवदुर्गापूजाविधिः ॥

जय जय शङ्कर !
ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका समेताय
श्री चन्द्रमौळीश्वर परब्रह्मणे नमः !

ॐ दुर्गा त्वार्या भगवती कुमारी अम्बिका तथा ।
महिषोन्मर्दिनी चैव चण्डिका च सरस्वती ।
वागीश्वरीति क्रमशः प्रोक्तास्तद्दिनदेवताः ॥

 [  निर्णयसिन्धूदाहृतवचनैः अमावास्यासम्बन्ध
रहितायामुदयव्यापिन्यां आश्विनशुक्लप्रतिपदि नवरात्र
नवदुर्गा व्रतमारभेत् । तच्च नक्तव्रतत्वात् रात्रौ
कर्तव्यमित्येकः पक्षः । सम्प्रदायानुरोधेन व्यवस्था ।  ] 

॥ प्रार्थना ॥

नवरात्रौ नक्तभोजी चरिष्येऽहं महेश्वरी ।
त्वत्प्रीत्यर्थं व्रतं देवि तदनुज्ञातुमर्हसि ॥

ॐ देवीं वाच॑मजनयन्त देवास्तां विश्वरू॑पाः पशवो॑
वदन्ति ।
सा नो॑ मन्द्रेषमूर्जं दुहा॑ना धेनुर्वागस्मानुप
सुष्टुतैतु॑ ॥

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽंघ्रियुग्मं
स्मरामि ॥

सुमुहूर्तमस्तु । सुप्रतिष्ठितमस्तु । उत्तरे कर्मणि
नैर्विघ्न्यमस्तु ॥

करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ
गुरुपूजां गणपतिप्रार्थनां च करिष्ये ॥

॥ गुरुपूजा ॥

ॐ गुं गुरुभ्यो नमः । ॐ पं परमगुरुभ्यो नमः । ॐ पं
परमेष्ठिगुरुभ्यो नमः ॥

गोत्राचार्येभ्यो नमः । बादरायणाय नमः । श्री
शङ्करभगवत्पादाचार्याय नमः ॥

प्रार्थनां समर्पयामि ॥

॥ गणपति प्रार्थना ॥

ॐ गणानां॑ त्वा गणप॑तिं हवामहे कविं
क॑वीनामु॑पमश्रवस्तमम् । ज्येष्ठराजं ब्रह्म॑णां
ब्रह्मणस्पत आ नः॑ शृण्वन्नूतिभिः॑ सीद साद॑नम् ॥

विघ्नेश्वराय नमः ॥ श्री महागणपतये नमः ॥ प्रार्थनां
समर्पयामि । कर्मकाले नैर्विघ्न्यं कुरु ॥

॥ घण्टानादः ॥

ॐ ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता
इमे॒ ।
ध्रु॒वं विश्व॑मिदं जग॑ध्द्रु॒वो राजा॑ विशामयम् ॥

ॐ येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पयः॑ पी॒यूषं॒
द्यौअदि॑ति॒रद्रि॑बर्हाः ।
उ॒क्तशु॑ष्मान्वृषभरान्त्स्वप्न॑स॒स्ता आ॑दि॒त्या
अनु॑मदा स्व॒स्तये॑ ॥

ॐ ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑
य॒ज्ञैर्वि॑धेम॒ नम॑सा हविर्भिः॑ ।
बृह॑स्पते सुप्र॒जा वी॒रवन्॑तो व॒यं स्या॑म॒
पत॑योर॒यीणाम् ॥

ॐ आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ।
कुर्वे घण्टारवं तत्र देवताह्वानलाञ्छनम् ॥  [  इति
घण्टानादं कृत्वा ]

॥ सङ्कल्पः  :  ॥

ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं ।
प्रसन्न वदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

[ देशकालादौ संकीर्त्य]
ममोपात्त समस्त दुरित क्षयद्वारा श्री दुर्गापरमेश्वरी
प्रीत्यर्थं सर्वापच्छान्तिपूर्वक
दीर्घायुर्विपुलधनधान्यपुत्रपौत्राद्यनवच्छिन्नसन्ततिवृद्धि
स्थिरलक्ष्मीकीर्तिलाभशत्रुपराजयसदभीष्टसिद्धर्थं
यथासम्भवद्रव्यैः यावच्छक्ति ध्यानावाहनादि
षोडशोपचारपूजां करिष्ये ॥

॥ कलशपूजनम् ॥

तदङ्गत्वेन कलशपूजनं करिष्ये ॥

[ फलपुष्पपत्रादिना मण्टपमलङ्कृत्य तन्मध्ये
तण्डुलानि स्थापयेत् । तदुपरि चित्रवर्णेन अष्टदलपद्मं
लिखित्वा तन्मध्ये प्रक्षालितं
स्वर्णरजतताम्रमृण्मयाद्यन्यतमपात्रं धूपादिना विशोध्य
संस्थाप्य वस्त्रेणाऽच्छाद्य तत्कलशान्तराले पञ्चफल
पञ्चपल्लव स्वर्णरचित दुर्गा प्रतिमां गोधूम धान्योपरि
कलशे स्थापयेत् ]

ॐ मही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं
मि॑मिक्षताम् ।

पि॒पृतां नो॒ भरी॑मभिः ॥ [ भूमिं स्पृष्ट्वा ]

ॐ ओष॑दयः॒ सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ ।

यस्मै॑ कृ॒णोति॑ ब्राह्मणस्तं रा॑जन् पारयाम॑सि ॥

ॐ आ क॒लशे॑षु धावति श्ये॒नो वर्म॒ वि गा॑हते ।

अ॒भि द्रोणा॒ कनि॑क्रदत् ॥ [ इति कलशमभिमन्त्र्य ]

ॐ तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः
प॒थो र॑क्ष धि॒या कृ॒तान् ।

अ॒नु॒ल्ब॒णं वय॑त॒ जोगु॑वा॒मपो॒ मनु॑र्भव
ज॒नया॒ दैव्यं॒ जन॑म् ॥ [ इति सूत्रं संवेष्ट्य

ॐ इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतुद्रि॒ स्तोमं॑
सचता॒ प॒रुष्ण्या ।

अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒याऽऽर्जी॑कीये
शृणु॒ह्या सु॒षोम॑या ॥ इति जलं सम्पूर्य

ॐ स हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भगः॑ ।

तं भा॒गं चि॒त्रमी॑महे ॥ इति पञ्चरत्नानि निधाय

ॐ अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑
वस॒तिष्कृ॒ता ।

गो॒भाज इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥ इति
पल्लवान् निक्षिप्य

ॐ पू॒र्णा द॑र्वी॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रापत॑ ।

व॒स्नेव॒ वि क्री॑णावहा॒ इष॒मूर्जꣳ॑ शतक्रतो ॥

इति दर्वीं निक्षिप्य

ॐ याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑
पुष्पिणीः॑ ।

बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒त्वंह॑सः ॥

इति फलं समर्प्य

ॐ गन्ध॑द्वा॒रां दु॑राध॒र्षां नित्य॑पुष्टां
करी॒षिणी॑म् ।

ई॒श्व॒रीं॒ स॑र्वभूतानां॒ तामि॒होप॑ह्वये॒
श्रिय॑म् ॥ इति गन्धम् समर्प्य

ॐ अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधा सो॒ अर्च॑त ।

अर्च॑न्तु पुत्र॒का उ॒त पुरं॒ न
धृ॒ष्ण्व॑र्चत ॥ इत्यक्षतान् निक्षिप्य

ॐ आय॑ने ते प॒राय॑णे दूर्वा॑ रोहन्तु पुष्पिणीः॑ ।

ह्र॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा
इ॒मे ॥ इति पुष्पाणि समर्पयेत्

ॐ पवित्रं॑ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा॑णि॒
पर्ये॑षि विश्वतः॑ ।

अत॑प्तनू॒र्न तदा॒मो अ॑श्नुते शृ॒तास॒
इद्वह॑न्त॒स्तत्समा॑शत ॥ इति शिरःकूर्चं निधाय

ॐ तत्त्वायामीत्यस्य मन्त्रस्य शुनःशेप ऋषिः त्रिष्टुप् छन्दः
वरुणो देवता कलशे वरुणावाहने विनियोगः ॥

ॐ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते
यज॑मानोह॒विर्भिः ।

आहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शम्स॒मान॒ आयुः॒
प्रमो॑षीः ॥ इति अभिमन्त्रयेत्

अस्मिन् कलशे ॐ भूः वरुणमावाहयामि । ॐ भुवः
वरुणमावाहयामि । ॐ स्वः वरुणमावाहयामि ।
ॐ भूर्भुवस्स्वः वरुणमावाहयामि ॥

कलशस्य मुखे विष्णुः कण्ठे रुद्राः समाश्रिताः । मूले तत्र
स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥

कुक्षौ तु सागरास्सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ
यजुर्वेदः सामवेदोप्यथर्वणः ॥

अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः । अत्र
गायत्री सावित्री शान्तिः पुष्टिकरी तथा ।
आयान्तु देवीपूजार्थं दुरितक्षयकारकाः । सर्वे समुद्राः
सरितस्तीर्थानि जलदा नदाः ॥

गङ्गे च यमुने चैव गोदावरी सरस्वती । नर्मदे सिन्धु
कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥

सितमकरनिषण्णां शुभ्रवस्त्रां त्रिनेत्रां
करधृतकलशोद्यत्सूत्पलाभीत्यभीष्टाम् ।
विधिहरिहररूपां सेन्दुकोटीरचूडां भसितसितदुकूलां
जाह्नवीं तां नमामि ॥

कलशदेवताभ्यो नमः । प्रार्थनां समर्पयामि ॥

॥ शङ्ख पूजा ॥

[भूमिं प्रोक्ष्य शङ्खं प्रक्षाल्य संस्थाप्य ]

ॐ शं नो॑ दे॒वीर॒भीष्ट॑य॒ आ॑पो भवन्तु पी॒तये॑ ।

शं यो र॒भिस्र॑वन्तु नः ॥

[ इति मन्त्रेण जलं पूरयित्वा शङ्ख मुद्रां
धेनुमुद्रां च प्रदर्शयेत् ]

जातवेदस इत्यस्य मन्त्रस्य मारीचः कश्यप ऋषिः त्रिष्टुप्
चन्दः जातवेदाग्निर्देवता अग्निकलावाहने विनियोगः ॥

ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒
वेदः॑ ।

स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ वि॑श्वा ना॒वेव॒ सिन्धुं॑
दुरि॒तात्य॒ग्निः ॥

ॐ भूः अग्निकलामावाहयामि । ॐ भुवः अग्निकलामावाहयामि ।
ॐ स्वः अग्निकलामावाहयामि ।
ॐ भूर्भुवस्स्वः अग्निकलामावाहयामि ॥

तत्सवितुरित्यस्य मन्त्रस्य विश्वामित्र ऋषिः दैवी गायत्री
छन्दः सविता देवता सौरकलावाहने विनियोगः ॥

ॐ तत्स॑वि॒तुर्वरेण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒
यो नः॑ प्रचो॒दया॑त् ॥

ॐ भूः सौरकलामावाहयामि । ॐ भुवः
सौरकलामावाहयामि । ॐ स्वः सौरकलामावाहयामि ।
ॐ भूर्भुवस्स्वः सौरकलामावाहयामि ॥

त्र्यम्बकमिति मन्त्रस्य मैत्रावरुणिर्वसिष्ठ ऋषिः अनुष्टुप्
छन्दः त्र्यम्बक रुद्रो देवता अमृतकलावाहने विनियोगः ॥

ॐ त्र्य॑म्बकं यजामहे सुगन्धिं॑ पुष्टि॒वर्ध॑नम् ।

उ॒र्वा॒रु॒कमि॑व बन्ध॑ना॒त् मृत्योर्मु॑क्षीय॒
मामृता॑त् ॥

ॐ भूः अमृतकलामावाहयामि । ॐ भुवः
अमृतकलामावाहयामि । ॐ स्वः अमृतकलामावाहयामि ।
ॐ भूर्भुवस्स्वः अमृतकलामावाहयामि ॥

ॐ पवनगर्भाय विद्महे पाञ्चजन्याय धीमहि तन्नः शङ्खः
प्रचोदयात् ॥

 [ इति त्रिवारमर्घ्यम् ]

॥ अथ मण्टपध्यानम् ॥

उत्तप्तोज्ज्वलकाञ्चनेन रचितं तुङ्गाङ्गरङ्गस्थलम् ।
शुद्धस्फाटिकभित्तिका विरचितैः स्तम्भैश्च हैमैः
शुभैः ॥ द्वारैश्चामर रत्न राजिखचितैः
शोभावहैर्मण्डपैः । तत्रान्यैरपि चक्रशङ्खधवलैः
प्रोद्भासितं स्वस्तिकैः ॥

मुक्ताजालविलम्बिमण्टपयुतैर्वज्रैश्च सोपानकैः ।
नानारत्नविनिर्मितैश्च कलशैरत्यन्तशोभावहम् ॥

माणिक्योज्ज्वलदीपदीप्तिरचितं लक्ष्मीविलासास्पदम् ।
ध्यायेन्मण्टपमर्चनेषु सकलेष्वेवं विधं साधकः ॥

॥ द्वारपालक पूजा ॥

ॐ क्षेत्रपालाय नमः । ॐ सिंहाय नमः । ॐ गरुडाय नमः ।
ॐ द्वारश्रियै नमः । ॐ धात्र्यै नमः ।
ॐ विधात्र्यै नमः । ॐ पूर्वद्वारश्रियै नमः । शङ्खनिधये
नमः । पुष्पनिधये नमः । दक्षिणद्वारश्रियै नमः । बलायै
नमः । प्रबलायै नमः । प्रचण्डायै नमः । पश्चिम
द्वारश्रियै नमः । जयायै नमः । विजयायै नमः । गङ्गायै
नमः । यमुनायै नमः । उत्तरद्वारश्रियै नमः । ऋग्वेदाय
नमः । यजुर्वेदाय नमः । सामवेदाय नमः । अथर्वणवेदाय
नमः । कृतयुगाय नमः । त्रेतायुगाय नमः । द्वापरयुगाय
नमः । कलियुगाय नमः । पूर्वसमुद्राय नमः ।
दक्षिणसमुद्राय नमः । पश्चिमसमुद्राय नमः ।
उत्तरसमुद्राय नमः । द्वारदेवताभ्यो नमः । द्वारपालक
पूजां समर्पयामि ॥

॥ पीठपूजा ॥

ॐ आधारशक्त्यै नमः । मूलप्रकृत्यै नमः । कूर्माय
नमः । अनन्ताय नमः । वास्त्वधिपतये ब्रह्मणे नमः ।
वास्तुपुरुषाय नमः । श्वेत द्वीपाय नमः । स्वर्णमण्डपाय
नमः । अमृतार्णवाय नमः । रत्नद्वीपाय नमः ।
नवरत्नमयमण्डपाय नमः । भद्रकमलासनायै नमः ।
गुणाधिपतये नमः । सरस्वत्यै नमः । दुर्गायै नमः ।
क्षेत्रपालाय नमः । धर्माय नमः । ज्ञानाय नमः ।
वैराग्याय नमः । ऐश्वर्याय नमः । अधर्माय नमः ।
अज्ञानाय नमः । अवैराग्याय नमः । अनैश्वर्याय नमः ।
अव्यक्तविग्रहाय नमः । अनन्दकन्दाय नमः । आकाशबीजात्मने
बुद्धिनालाय नमः । आकाशात्मने कर्णिकायै नमः ।
वाय्वात्मने केसरेभ्यो नमः । अग्न्यात्मने दलेभ्यो नमः ।
पृथिव्यात्मने परिवेषाय नमः । अं अर्कमण्डलाय
वसुप्रदद्वादशकलातत्वात्मने नमः । उं सोममण्डलाय
वसुप्रदषोडशकलातत्वात्मने नमः । मं वह्निमण्डलाय
वसुप्रददशकलातत्वात्मने नमः । सं सत्वाय नमः । रं
रजसे नमः । तं तमसे नमः । विं विद्यायै नमः । आं
आत्मने नमः । उं परमात्मने नमः । मं अन्तरात्मने नमः । ॐ
ह्रीं ज्ञानत्मने नमः । पीठपूजां समर्पयामि ॥

॥ आवाहनम् ॥

जातवेदस इत्यस्य मन्त्रस्य कश्यप ऋषिः त्रिष्टुप् छन्दः
जातवेदाग्निर्देवता दुर्गावाहने विनियोगः ॥

ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒
वेदः॑ ।

स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ वि॑श्वा ना॒वेव॒ सिन्धुं॑
दुरि॒तात्य॒ग्निः ॥

ॐ भूः दुर्गामावाहयामि । ॐ भुवः दुर्गामावाहयामि । ॐ
स्वः दुर्गामावाहयामि ।
ॐ भूर्भुवस्स्वः दुर्गामावाहयामि ॥

स्वामिन्यखिललोकेशी यावत्पूजावसानकम् । तावत्त्वं
प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥

॥ मलापकर्षणस्नानम् ॥

ॐ अग्निमीळेत्यस्य सूक्तस्य वैश्वामित्रोमधुच्छन्दा ऋषिः
गायत्री छन्दः अग्निर्देवता ॥

ॐ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होता॑रं र॒त्नधात॑मम् ॥

अ॒ग्निः पूर्वे॑भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त । स
दे॒वाꣳ एह वक्ष॑ति ॥

अ॒ग्निना॑ र॒यिम॑ष्नव॒त् पोष॑मे॒व दि॒वे दि॑वे ।
य॒शसं॑ वी॒रवत्त्॑अमम् ॥

अग्नी॒ यं य॒ज्ञमध्व॑रं वि॒श्वतः॑ परि॒भूरसि॑ । स
इद्दे॒वेषु॑ गच्छति ॥

अ॒ग्निर्होता॑ कविक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः । दे॒वो
दे॒वेभि॒रागमत् ॥

श्री दुर्गापरमेश्वर्यै नमः । मलापकर्षणस्नानं
समर्पयामि ॥

॥ नवशक्ति पूजा ॥

ॐ प्रभायै नमः । मायायै नमः । जयायै नमः । सूक्ष्मायै
नमः । विशुद्धायै नमः । नन्दिन्यै नमः । सुप्रभायै नमः ।
विजयायै नमः । सर्वसिद्धिप्रदायै नमः ॥

ॐ नमो भगवत्यै सकलगुणशक्तियुक्तायै
योगपद्मपीठात्मिकायै नमः । सुवर्ण महापीठं कल्पयामि ॥

स्वात्मसंस्थामजां शुद्धां त्वामद्य परमेश्वरी ।
अरण्यामिह हव्याशं मूर्तावावाहयाम्यहम् ॥

ॐ आं ह्रीं क्रों यरलवशषसहोऽं सं हंसः श्री
दुर्गापरमेश्वर्याः प्राणाः इह प्राणाः ।
ॐ आं ह्रीं क्रों यरलवशषसहोऽं सं हंसः श्री
दुर्गापरमेश्वर्याः जीव इह स्थितः ।
ॐ आं ह्रीं क्रों यरलवशषसहोऽं सं हंसः श्री
दुर्गापरमेश्वर्याः सर्वेन्द्रियाणि इह स्थितानि ।
पृथिव्यप्तेजोवाय्वाकाश
शब्दस्पर्शरूपरसगन्धश्रोत्रत्वक्चक्षुर्जिह्वाघ्राण
वाक्पाणिपादपायूपस्थवचनादानविहरणविसर्गानन्द
मनोबुद्धिचित्ताहङ्कारज्ञानात्मने अन्तरात्मने परमात्मने
नमः ॥ इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥

ॐ अ॑सुनीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह
नो॑ धे॒हि भोग॑म् ।

ज्योक् प॑श्येम॒ सूर्य॑मु॒च्चर॑न्त॒मनुमते मृ॒ळया॑ नः
स्व॒स्ति ॥

ॐ भूर्भुवस्स्वरोऽम् । सशक्तिसाङ्गसायुधसवाहनसपरिवारे
दुर्गे भगवति अत्रैवाऽगच्छाऽगच्छ आवाहयिष्ये
आवाहयामि ॥

आवाहिता भव । संस्थापिता भव । सन्निहिता भव ।
सन्निरुद्धा भव । सम्मुखा भव । अवकुण्ठितो भव । व्याप्ता
भव । सुप्रसन्ना भव । मम सर्वाभीष्ट फलप्रदा भव ॥

 [  तद्दिनस्य दुर्गायाः मूलमन्त्रस्य ऋष्यादि न्यासं
विधाय ध्यात्वा मूलमन्त्रं यथा शक्ति जपेत्  ] 

श्री दुर्गापरमेश्वर्यै नमः । ध्यायामि ध्यानं
समर्पयामि । आवाहयामि आवाहनं समर्पयामि । अर्घ्यं
समर्पयामि । पाद्यं समर्पयामि । आचमनं समर्पयामि ।
मधुपर्कं समर्पयामि । गन्धं समर्पयामि । पुष्पं
समर्पयामि । [  इत्यादि संक्षिप्त धूप दीप नैवेद्य
नीराजनादिकं कुर्यात् ]

॥ पञ्चामृतस्नानम् ॥

क्षीरस्नानम्

ॐ आ प्या॑यस्व॒ स॑मेतु ते वि॒श्वतः॑ सोम॒ वृष्॑णियम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥

श्री दुर्गापरमेश्वर्यै नमः क्षीरस्नानं समर्पयामि ॥

क्षीरस्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥

ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒
वेदः॑ ।

स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ वि॑श्वा ना॒वेव॒ सिन्धुं॑
दुरि॒तात्य॒ग्निः ॥

श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥

दधिस्नानम्

ॐ द॒धि॒क्राव्णो॑ अकारिषं
जि॒ष्णोरश्व॑स्यवा॒जिनः॑।सुर॒भि नो॒ मुखा॑कर॒त्प्रण
आयूं॑षि तारिषत्।

श्री दुर्गापरमेश्वर्यै नमः दधिस्नानं समर्पयामि ॥

दधिस्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥

ॐ ताम॒ग्नि॑वर्णां॒ तप॑सा ज्व॒लन्तीं वै॑रोच॒नीं
क॑र्मफ॒लेषु॒ जुष्टा॑म् ।

दु॒र्गां॒ दे॒वीं शर॑णम॒हं प्रपद्ये॑ सुत॒र॑सि
तरसे॒ नमः॑ ॥

श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥

घृतस्नानम्

ॐ घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते
श्रि॒तो घृतम्व॑स्य॒धाम॑ ।

अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं
वृषभ वक्षिह॒व्यम् ॥

श्री दुर्गापरमेश्वर्यै नमः घृतस्नानं समर्पयामि ॥

घृतस्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥

ॐ अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान् स्व॒स्तिभि॒रति॑
दु॒र्गाणि॒ विश्वा॑ ।

पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒
तन॑याय॒ शं योः ॥

श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥

मधुस्नानम्

ॐ मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी॑र्नः स॒न्त्वोष॑धीः ।

मधु॒नक्त॑मु॒तोषसि॒ । मधु॑म॒त् पार्थि॑वं॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥

मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्यः॑ ।
माध्वी॒र्गावो॑ भवन्तु नः ॥

श्री दुर्गापरमेश्वर्यै नमः मधुस्नानं समर्पयामि ॥

मधुस्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥

ॐ विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धुं॒ न ना॒वा
दु॑रि॒ताति॑ पर्षि ।

अग्नी॑ऽ अत्रि॒वन्नम॑सा गृणा॒नोऽऽस्माकं॑ बोध्य वि॒ता
त॒नूना॑म् ॥

श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥

शर्करास्नानम्

ॐ स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिन्द्रा॑य
सु॒हवी॑तुनाम्ने ।

स्वा॒दुर्मित्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒
मधु॑माꣳ अदा॑भ्यः ॥

श्री दुर्गापरमेश्वर्यै नमः शर्करास्नानं समर्पयामि ॥

शर्करास्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥

ॐ पृ॒त॒ना॒ जि॒त॒गं सह॑मानमु॒ग्रमग्निं हु॑वेम
प॒रमात्स॒धस्ता॑त् ।

स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा क्षाम॑द्दे॒वोऽति॑
दुरितात्यग्निः ॥

श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥

फलोदकस्नानम्

ॐ याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑
पुष्पिणीः॑ ।

बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒त्वंह॑सः ॥

श्री दुर्गापरमेश्वर्यै नमः फलोदकस्नानं समर्पयामि ॥

फलोदकस्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥

ॐ आपो॒हिष्ठा म॑यो॒भुव॒स्तान॑ऊ॒र्जे द॑धा॒तन ।
म॒हेरणा॑य चक्ष॑से यो वः॑ शि॒वतमो॒ रसः॒ ।

तस्य॑ भाजयते॒ हनः॑ उ॒श॒तीरि॑व मा॒तरः॑ ।
तस्मा॒ अरङ्गमामवः॒ ।

यस्य॒क्षया॑य॒ जिन्व॑थ आपो॑ ज॒नय॑था च नः ॥

श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥

अमृताभिषेकम्

[ श्रीसूक्त- दुर्गा सूक्त - रुद्राद्यैः अमृताभिषेकं
कुर्यात् ]
श्री दुर्गापरमेश्वर्यै नमः अमृताभिषेकस्नानं
समर्पयामि ॥

॥ कल्पोक्त षोडशोपचार पूजा ॥

ध्यानम्
ॐ दुर्गां भगवतीं ध्यायेन्मूलमन्त्राधिदेवताम् । वाणीं
लक्ष्मीं महादेवीं महामायां विचिन्तयेत् ।
माहिषघ्नीइं दशभुजां कुमारीं सिंहवाहिनीम् ।
दानवास्तर्जयन्ती च सर्वकामदुघां शिवाम् ॥

श्री दुर्गापरमेश्वर्यै नमः ध्यायामि ध्यानं समर्पयामि ॥

आवाहनम्

ॐ वाक् श्रीदुर्गादिरूपेण विश्वमावृत्य तिष्ठति ।
आवाहयामि त्वां देवि सम्यक् सन्निहिता भव ॥

श्री दुर्गापरमेश्वर्यै नमः आवाहयामि आवाहनं
समर्पयामि ॥

आसनम्

ॐ भद्रकालि नमस्तेऽस्तु भक्तानामीप्सितार्थदे ।
स्वर्णसिंहासनं चारु प्रीत्यर्थं प्रतिगृह्यताम् ॥

श्री दुर्गापरमेश्वर्यै नमः आसनं समर्पयामि ॥

स्वागतम्

ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । कृताञ्जलिपुटो
भक्त्या स्वागतं कल्पयाम्यहम् ॥

श्री दुर्गापरमेश्वर्यै नमः स्वागतं समर्पयामि ॥

अर्घ्यम् 

ॐ महालक्ष्मि महामये महाविद्या स्वरूपिणी ।
अर्घ्यपाद्याचमान् देवि गृहाण परमेश्वरी ॥

श्री दुर्गापरमेश्वर्यै नमः अर्घ्य-पाद्य-आचमनानि
समर्पयामि ॥

मधुपर्कम्

ॐ दूर्वाङ्कुरसमायुक्तं गन्धादिसुमनोहरम् । मधुपर्कं
मया दत्तं नारायणि नमोऽस्तुते ॥

श्री दुर्गापरमेश्वर्यै नमः मधुपर्कं समर्पयामि ॥

पञ्चामृतस्नानम्

ॐ स्नानं पञ्चामृतं देवि भद्रकालि जगन्मयि । भक्त्या
निवेदितं तुभ्यं विश्वेश्वरि नमोऽस्तुते ॥

श्री दुर्गापरमेश्वर्यै नमः पञ्चामृतस्नानं
समर्पयामि ॥

शुद्धोदकस्नानम्

ॐ शुद्धोदकसमायुक्तं गङ्गासलिलमुत्तमम् । स्नानं गृहाण
देवेशि भद्रकालि नमोऽस्तुते ॥

श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥

वस्त्रम्

ॐ वस्त्रं गृहाण देवेशि देवाङ्गसदृशं नवम् ।
विश्वेश्वरि महामाये नारायणि नमोऽस्तुते ॥

श्री दुर्गापरमेश्वर्यै नमः रत्नदुकूलवस्त्रं समर्पयामि ॥

कञ्चुकम् 

ॐ गोदावरि नमस्तुभ्यं सर्वाभीष्टप्रदायिनि ।
सर्वलक्षणसंभूते दुर्गे देवि नमोऽस्तुते ॥

श्री दुर्गापरमेश्वर्यै नमः रत्नकञ्चुकं समर्पयामि ॥

यज्ञोपवीतम्

ॐ तक्षकानन्तकर्कोट नागयज्ञोपवीतिनि । सौवर्णं
यज्ञसूत्रं ते ददामि हरिसेविते ॥

श्री दुर्गापरमेश्वर्यै नमः स्वर्णयज्ञोपवीतं समर्पयामि ॥

आभरणम्

ॐ नानारत्नविचित्राढ्यान् वलयान् सुमनोहरान् । अलङ्कारान्
गृहाण त्वं ममाभीष्टप्रदा भव॥

श्री दुर्गापरमेश्वर्यै नमः आभरणानि समर्पयामि ॥

गन्धः

ॐ गन्धं चन्दनसंयुक्तं कुङ्कुमादिविमिश्रितम् । गृह्णीष्व
देवि लोकेशि जगन्मातर्नमोऽस्तुते ॥

श्री दुर्गापरमेश्वर्यै नमः गन्धं समर्पयामि ॥

बिल्वगन्धः

ॐ बिल्ववृक्षकृतावासे बिल्वपत्रप्रिये शुभे ।
बिल्ववृक्षसमुद्भूतो गन्धश्च प्रतिगृह्यताम् ॥

श्री दुर्गापरमेश्वर्यै नमः बिल्वगन्धं समर्पयामि ॥

अक्षताः

ॐ अक्षतान् शुभदान् देवि हरिद्राचूर्णमिश्रितान् ।
प्रतिगृह्णीष्व कौमारि दुर्गादेवि नमोऽस्तुते ॥

श्री दुर्गापरमेश्वर्यै नमः अक्षतान् समर्पयामि ॥

पुष्पाणि

ॐ मालतीबिल्वमन्दारकुन्दजातिविमिश्रितम् । पुष्पं गृहाण
देवेशि सर्वमङ्गलदा भव ॥

शिवपत्नि शिवे देवि शिवभक्तभयापहे । द्रोणपुष्पं मया
दत्तं गृहाण शिवदा भव ॥

श्री दुर्गापरमेश्वर्यै नमः नानाविध परिमळ पत्रपुष्पाणि
समर्पयामि ॥

॥ अथ अङ्गपूजा ॥

ॐ वाराह्यै नमः पादौ पूजयामि ।
ॐ चामुण्डायै नमः जङ्घे पूजयामि ।
ॐ माहेन्द्र्यै नमः जानुनी पूजयामि ।
ॐ वागीश्वर्यै नमः ऊरू पूजयामि ।
ॐ ब्रह्माण्यै नमः गुह्यं पूजयामि ।
ॐ कालरात्र्यै नमः कटिं पूजयामि ।
ॐ जगन्मायायै नमः नाभिं पूजयामि ।
ॐ माहेश्वर्यै नमः कुक्षिं पूजयामि ।
ॐ सरस्वत्यै नमः हृदयं पूजयामि ।
ॐ कात्यायन्यै नमः कण्ठं पूजयामि ।
ॐ शिवदूत्यै नमः हस्तान् पूजयामि ।
ॐ नारसिंह्यै नमः बाहून् पूजयामि ।
ॐ इन्द्राण्यै नमः मुखं पूजयामि ।
ॐ शिवायै नमः नासिकां पूजयामि ।
ॐ शताक्ष्यै नमः कर्णौ पूजयामि ।
ॐ त्रिपुरहंत्र्यै नमः नेत्रत्रयं पूजयामि ।
ॐ परमेश्वर्यै नमः ललाटं पूजयामि ।
ॐ शाकम्भर्यै नमः शिरः पूजयामि ।
ॐ कौशिक्यै नमः सर्वाणि अङ्गानि पूजयामि ॥

॥ अथ आवरण पूजा ॥

प्रथमावरणम्

[तद्दिनदुर्गायः अङ्गन्यासमन्त्राद्यैः
प्रथमावरणमाचरेत् ]

द्वितीयावरणम्

ॐ जयायै नमः ।
ॐ विजयायै नमः ।
ॐ कीर्त्यै नमः ।
ॐ प्रीत्यै नमः ।
ॐ प्रभायै नमः ।
ॐ श्रद्धायै नमः ।
ॐ मेधायै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ श्रुत्यै नमः ।

तृतीयावणम्

ॐ चक्राय नमः ।
ॐ शङ्खाय नमः ।
ॐ गदायै नमः ।
ॐ खड्गाय नमः ।
ॐ पाशाय नमः ।
ॐ अङ्कुशाय नमः ।
ॐ शराय नमः ।
ॐ धनुषे नमः ।

तुरीयावरणम्

ॐ इन्द्राय सुराधिपतये पीतवर्णाय वज्रहस्ताय
ऐरावतवाहनाय शचीसहिताय सशक्तिसाङ्गसायुध
सवाहन सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ अग्नये तेजोऽधिपतये पिङ्गलवर्णाय शक्तिहस्ताय
मेषवाहनाय स्वाहादेवीसहिताय सशक्तिसाङ्गसायुध
सवाहन सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ यमाय प्रेताधिपतये कृष्णवर्णाय दण्डहस्ताय
महिषवाहनाय इलासहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ निरृतये रक्षोऽधिपतये रक्तवर्णाय खड्गहस्ताय
नरवाहनाय कालिकासहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ वरुणाय जलाधिपतये श्वेतवर्णाय पाशहस्ताय
मकरवाहनाय पद्मिनीसहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ वायवे प्राणाधिपतये धूम्रवर्णाय अङ्कुशहस्ताय
मृगवाहनाय मोहिनीसहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ सोमाय नक्षत्राधिपतये श्यामलवर्णाय गदाहस्ताय
अश्ववाहनाय चित्रिणीसहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ ईशानाय विद्याधिपतये स्फटिकवर्णाय त्रिशूलहस्ताय
वृषभवाहनाय गौरीसहिताय सशक्तिसाङ्गसायुध
सवाहन सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ ब्रह्मणे लोकाधिपतये हिरण्यवर्णाय पद्महस्ताय
हंसवाहनाय वाणीसहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।

पञ्चमावरणम्

ॐ वज्राय नमः ।
ॐ शक्त्यै नमः ।
ॐ दण्डाय नमः ।
ॐ खड्गाय नमः ।
ॐ पाशाय नमः ।
ॐ अङ्कुशाय नमः ।
ॐ गदायै नमः ।
ॐ शूलाय नमः ।
ॐ चक्राय नमः ।
ॐ पद्माय नमः ।

बिल्वपत्रम्

ॐ श्रीवृक्षममृतोद्भूतं महादेवी प्रियं सदा ।
बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरी ॥

श्री दुर्गापरमेश्वर्यै नमः बिल्वपत्रं समर्पयामि ॥

॥ अथ पुष्पपूजा ॥

ॐ दुर्गायै नमः तुलसी पुष्पं समर्पयामि
ॐ कात्यायन्यै नमः चम्पकपुष्पं समर्पयामि
ॐ कौमार्यै नमः जाती पुष्पं समर्पयामि
ॐ काल्यै नमः केतकी पुष्पं समर्पयामि
ॐ गौर्यै नमः करवीरपुष्पं समर्पयामि
ॐ लक्ष्म्यै नमः उत्पलपुष्पं समर्पयामि
ॐ सर्वमङ्गलायै नमः मल्लिकापुष्पं समर्पयामि
ॐ इन्द्राण्यै नमः यूथिकापुष्पं समर्पयामि
ॐ सरस्वत्यै नमः कमलपुष्पं समर्पयामि
ॐ श्री भगवत्यै नमः सर्वाणि पुष्पाणि समर्पयामि ॥

॥ अथ चतुःषष्टियोगिनी पूजा ॥

[ सर्वादौ ॐकारं योजयेत् ]
ॐ दिव्ययोगायै नमः ।
महायोगायै नमः ।
सिद्धयोगायै नमः ।
गणेश्वर्यै नमः ।
प्रेताश्यै नमः ।
डाकिन्यै नमः ।
काल्यै नमः ।
कालरात्र्यै नमः ।
निशाचर्यै नमः ।
झङ्कार्यै नमः ।
ऊर्ध्वभेताल्यै नमः ।
पिशाच्यै नमः ।
भूतडामर्यै नमः ।
ऊर्ध्वकेश्यै नमः ।
विरूपाक्ष्यै नमः ।
शुश्काङ्ग्यै नमः ।
नरभोजिन्यै नमः ।
राक्षस्यै नमः ।
घोररक्ताक्ष्यै नमः ।
विश्वरूप्यै नमः ।
भयङ्कर्यै नमः ।
भ्रामर्यै नमः ।
रुद्रभेताल्यै नमः ।
भीष्मर्यै नमः ।
त्रिपुरान्तक्यै नमः ।
भैरव्यै नमः ।
ध्वंसिन्यै नमः ।
क्रोध्यै नमः ।
दुर्मुख्यै नमः ।
प्रेतवाहिन्यै नमः ।
खट्वाङ्ग्यै नमः ।
दीर्घलम्बोष्ठ्यै नमः ।
मालिन्यै नमः ।
मन्त्रयोगिन्यै नमः ।
कौशिक्यै नमः ।
मर्दिन्यै नमः ।
यक्ष्यै नमः ।
रोमजङ्घायै नमः ।
प्रहारिण्यै नमः ।
कालाग्नये नमः ।
ग्रामण्यै नमः ।
चक्र्यै नमः ।
कङ्काल्यै नमः ।
भुवनेश्वर्यै नमः ।
यमदूत्यै नमः ।
फट्कार्यै नमः ।
वीरभद्रेश्यै नमः ।
धूम्राक्ष्यै नमः ।
कलहप्रियायै नमः ।
कण्टक्यै नमः ।
नाटक्यै नमः ।
मार्यै नमः ।
करालिन्यै नमः ।
सहस्राक्ष्यै नमः ।
कामलोलायै नमः ।
काकदंष्ट्रायै नमः ।
अधोमुख्यै नमः ।
धूर्जट्यै नमः ।
विकट्यै नमः ।
घोर्यै नमः ।
कपाल्यै नमः ।
विषलङ्घिन्यै नमः ॥ ॐ ॥

॥ अथ आश्टभैरवपूजा ॥

ॐ असिताङ्गभैरवाय नमः ।
ॐ क्रोधभैरवाय नमः ।
ॐ रुरुभैरवाय नमः ।
ॐ चण्डभैरवाय नमः ।
ॐ कपालभैरवाय नमः ।
ॐ खट्वाङ्गभैरवाय नमः ।
ॐ उन्मत्तभैरवाय नमः ।
ॐ भीषणभैरवाय नमः ।

॥ अथ अष्टोत्तरशतनाम पूजा ॥

[ अत्र तद्दिनदुर्गायाः नामावलीं स्मरेत् ]

॥ अथ धूपः ॥

ॐ सगुग्गुल्वगरूशीर गन्धादि सुमनोहरम् । धूपं गृहाण
देवेशि दुर्गे देवि नमोऽस्तुते ॥

श्री दुर्गापरमेश्वर्यै नमः धूपमाघ्रापयामि ॥

॥ अथ दीपः ॥

ॐ पट्टसूत्रोल्लसद्वर्ति गोघृतेन समन्वितम् । दीपं
ज्ञानप्रदं देवि गृहाण परमेश्वरी ॥

श्री दुर्गापरमेश्वर्यै नमः दीपं दर्शयामि ॥

॥ अथ नैवेद्यम् ॥

ॐ जुषाण देवि नैवेद्यं नानाभक्ष्यैः समन्वितम् ।
परमान्नं मया दत्तं सर्वाभीष्टं प्रयच्छ मे ॥

श्री दुर्गापरमेश्वर्यै नमः महानैवेद्यं समर्पयामि ॥

॥ अथ पानीयम् ॥

ॐ गङ्गादिसलिलोद्भूतं पानीयं पावनं शुभम् ।
स्वादूदकं मया दत्तं गृहाण परमेश्वरी ॥

श्री दुर्गापरमेश्वर्यै नमः अमृतपानीयं समर्पयामि ॥

॥ अथ ताम्बूलम् ॥

ॐ पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

श्री दुर्गापरमेश्वर्यै नमः ताम्बूलं समर्पयामि ॥

॥ अथ नीराजनम् ॥

ॐ पट्टिसूत्रविचित्राढ्यैः प्रभामण्डलमण्डितैः ।
दीपैर्नीराजये देवीं प्रणवाद्यैश्च नामभिः ॥

श्री दुर्गापरमेश्वर्यै नमः दिव्यमङ्गलनीराजनं
समर्पयामि ॥

॥ अथ मन्त्रपुष्पम् ॥

ॐ पा॒व॒का नः॒ स॑रस्वती वाजे॑भिर्वाजिनी॑वती ।
यज्ञं॒ व॑ष्टु धि॒याव॑सुः ॥

गौ॒रीर्मि॑माय सलि॒लानि॒ तक्षत्येक॑पदी द्वि॒पदी॒ सा
चतु॑ष्पदी ।

अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा॑क्षरा
पर॒मे व्यो॑मन् ॥

ॐ रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने॑ नमो॑ व॒यं
वै॑श्रव॒णाय॑ कुर्महे ।

समे॒कामा॒न्काम॒कामा॑य॒ मह्यं॑ का॒मे॒श्व॒रो
वै॑श्रव॒णो द॑दातु ।

कुबे॒राय॑ वैश्रव॒णाय॑ महा॒रा॒जाय॒ नमः॑ ॥

ॐ गन्धपुष्पाक्षतैर्युक्तमञ्जलीकरपूरकैः । महालक्ष्मि
नमस्तेऽस्तु मन्त्रपुष्पं गृहाण भो ॥

श्री दुर्गापरमेश्वर्यै नमः वेदोक्त मन्त्रपुष्पं
समर्पयामि ॥

॥ अथ प्रदक्षिणनमस्कारः ॥

ॐ महादुर्गे नमस्तेऽस्तु सर्वेष्टफलदायिनि । प्रदक्षिणां
करोमि त्वां प्रीयतां शिववल्लभे ॥

श्री दुर्गापरमेश्वर्यै नमः प्रदक्षिणनमस्कारान्
समर्पयामि ॥

॥ अथ प्रार्थना ॥

ॐ जय रुद्रे विरूपाक्षि जयातीते निरञ्जनी । जय
कल्याणसुखदे जय मङ्गलदे शुभे ॥

जय सिद्धमुनीन्द्रादि वन्दितांघ्रिसरोरुहे । जय विष्णुप्रिये
देवि जय भूतविभूतिदे ॥

जय रत्नप्रदीप्ताभे जय हेमविभासिते । जय बालेन्दुतिलके
त्र्यम्बके जय वृद्धिदे ॥

सर्वलक्ष्मीप्रदे देवि सर्वरक्षाप्रदा भव ।
धर्मार्थकाममोक्षाख्य चतुर्वर्गफलप्रदे ॥

शैलपुत्रि नमस्तेऽस्तु ब्रह्मचारिणि ते नमः । कालरात्रि
नमस्तेऽस्तु नारायणि नमोऽस्तुते ॥

मधुकैटभहारिण्यै नमो महिषमर्दिनी । धूम्रलोचननिर्नाशे
चण्डमुण्डविनाशिनि ॥

रक्तबीजवधे देवि निशुम्भासुरघातिनी । नमः ।
शुम्भापहारिण्यै त्र्यैलोक्यवरदे नमः ॥

देवि देहि परं रूपं देवि देहि परं सुखम् । धर्मं देहि
धनं देहि सर्वकामांश्च देहि मे ॥

सुपुत्रांश्च पशून् कोशान् सुक्षेत्राणि सुखानि च । देवि देहि
परं ज्ञानमिह मुक्ति सुखं कुरु ॥

श्री दुर्गापरमेश्वर्यै नमः प्रार्थनां समर्पयामि ॥

॥ अथ प्रसन्नार्घ्यम् ॥

ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । बिल्वार्घ्यं च
मया दत्तं देवेशि प्रतिगृह्यताम् ॥

ज्ञानेश्वरि गृहाणेदं सर्वसौख्यविवर्धिनि ।
गृहाणार्घ्यं मया दत्तं देवेशि वरदा भव ॥

श्री दुर्गापरमेश्वर्यै नमः बिल्वपत्रार्घ्यं समर्पयामि ॥

॥ अथ पुनः पूजा ॥

ॐ कात्यायन्यै नमः ध्यानं समर्पयामि
ॐ कौमार्यै नमः आवाहनं समर्पयामि
ॐ विन्ध्यवासिन्यै नमः आसनं समर्पयामि
ॐ महेश्वर्यै नमः पाद्यं समर्पयामि
ॐ सिताम्भोजायै नमः अर्घ्यं समर्पयामि
ॐ नारसिंह्यै नमः आचमनीयं समर्पयामि
ॐ महादेव्यै नमः मधुपर्कं समर्पयामि
ॐ दयावत्यै नमः पुनराचमनीयं समर्पयामि
ॐ शाकंभर्यै नमः स्नानं समर्पयामि
ॐ दुर्गायै नमः वस्त्रं समर्पयामि
ॐ सरस्वत्यै नमः आभरणानि समर्पयामि
ॐ मेधायै नमः गन्धं समर्पयामि
ॐ सर्वविद्याप्रदायै नमः अक्षतान् समर्पयामि
ॐ सर्वसिद्धिप्रदायै नमः पुष्पाणि समर्पयामि
ॐ महाविद्यायै नमः धूपं समर्पयामि
ॐ सपत्निकायै नमः दीपं समर्पयामि
ॐ शान्त्यै नमः नैवेद्यं समर्पयामि
ॐ उमायै नमः हस्तप्रक्षाळनं समर्पयामि
ॐ चण्डिकायै नमः ताम्बूलं समर्पयामि
ॐ चामुण्डायै नमः नीराजनं समर्पयामि
ॐ माहाकाल्यै नमः मन्त्रपुष्पं समर्पयामि
ॐ शिवदूत्यै नमः प्रदक्षिणानि समर्पयामि
ॐ शिवायै नमः नमस्कारान् समर्पयामि
श्री दुर्गा परमेश्वर्यै नमः षोडशोपचार पूजां
समर्पयामि ॥

॥ अथ बिल्वपत्रार्पणम् ॥

ॐ सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीः सरस्वती।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥

सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये
त्र्यम्बिके गौरि नारायणि नमोऽस्तुते ॥

श्री दुर्गा परमेश्वर्यै नमः बिलवपत्रार्चनं
समर्पयामि ॥

॥ अथ पूजा समर्पणम् ॥

ॐ मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरी ।
यत्कृतं तु मया देवि परिपूर्णं तदस्तु ते ॥

अनेन मया कृत दुर्गापूजाख्य कर्मणा श्री परमेश्वरो श्री
परदेवता च प्रीयताम् ॥

[ यथाशक्ति ब्राह्मण-दम्पति-कुमारी वर्गभोजनं
कारयेत् ]
॥ इति दुर्गापूजाविधिः सम्पूर्णः ॥

॥ प्रथम दिनस्य महादुर्गा पूजाविधिः ॥

अस्यश्री मूलदुर्गा महामन्त्रस्य नारद ऋषिः गायत्री
छन्दः श्री दुर्गा देवता ॥

[ ह्रां ह्रीं इत्यादिना न्यासमाचरेत् ]
ध्यानम्
शङ्खारिचापशरभिन्नकरां त्रिनेत्रां
तिग्मेतरांशुकलयां विलसत्किरीटाम् ।
सिंहस्थितां ससुरसिद्धनतां च दुर्गां दूर्वानिभां
दुरितवर्गहरां नमामि ॥

मन्त्रः ॐ ह्रीं दुं दुर्गायै नमः ॥

॥ अथ श्री दुर्गाऽष्टोत्तरशतनामावलिः ॥

अस्यश्री दुर्गाऽष्टोत्तरशतनाम महामन्त्रस्य नारद ऋषिः
गायत्री छन्दः श्री दुर्गा देवता परमेश्वरीति बीजं
कृष्णानुजेति शक्तिः शाङ्करीति कीलकं
दुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ध्यानम्
प्रकाशमध्यस्थितचित्स्वरूपां वराभये संदधतीं
त्रिनेत्राम् ।
सिन्दूरवर्णामतिकोमलाङ्गीं मायामयीं तत्वमयीं नमामि ॥

ॐ दुर्गायै नमः ।
दारिद्र्यशमन्यै नमः ।
दुरितघ्न्यै नमः ।
लक्ष्म्यै नमः ।
लज्जायै नमः ।
महाविद्यायै नमः ।
श्रद्धायै नमः ।
पुष्ट्यै नमः ।
स्वधायै नमः ।
ध्रुवायै नमः ।
महारात्र्यै नमः ।
महामायायै नमः ।
मेधायै नमः ।
मात्रे नमः ।
सरस्वत्यै नमः ।
शिवायै नमः ।
शशिधरायै नमः ।
शान्तायै नमः ।
शाम्भव्यै नमः ।
भूतिदायिन्यै नमः ।
तामस्यै नमः ।
नियतायै नमः ।
नार्यै नमः ।
काल्यै नमः ।
नारायण्यै नमः ।
कलायै नमः ।
ब्राह्म्यै नमः ।
वीणाधरायै नमः ।
वाण्यै नमः ।
शारदायै नमः ।
हंसवाहिन्यै नमः ।
त्रिशूलिन्यै नमः ।
त्रिनेत्रायै नमः ।
ईशानायै नमः ।
त्रय्यै नमः ।
त्रयतमायै नमः ।
शुभायै नमः ।
शङ्खिन्यै नमः ।
चक्रिण्यै नमः ।
घोरायै नमः ।
कराल्यै नमः ।
मालिन्यै नमः ।
मत्यै नमः ।
माहेश्वर्यै नमः ।
महेष्वासायै नमः ।
महिषघ्न्यै नमः ।
मधुव्रतायै नमः ।
मयूरवाहिन्यै नमः ।
नीलायै नमः ।
भारत्यै नमः ।
भास्वराम्बरायै नमः ।
पीताम्बरधरायै नमः ।
पीतायै नमः ।
कौमार्यै नमः ।
पीवरस्तन्यै नमः ।
रजन्यै नमः ।
राधिन्यै नमः ।
रक्तायै नमः ।
गदिन्यै नमः ।
घण्टिन्यै नमः ।
प्रभायै नमः ।
शुम्भघ्न्यै नमः ।
सुभगायै नमः ।
सुभ्रुवे नमः ।
निशुम्भप्राणहारिण्यै नमः ।
कामाक्ष्यै नमः ।
कामुकायै नमः ।
कन्यायै नमः ।
रक्तबीजनिपातिन्यै नमः ।
सहस्रवदनायै नमः ।
सन्ध्यायै नमः ।
साक्षिण्यै नमः ।
शाङ्कर्यै नमः ।
द्युतये नमः ।
भार्गव्यै नमः ।
वारुण्यै नमः ।
विद्यायै नमः ।
धरायै नमः ।
धरासुरार्चितायै नमः ।
गायत्र्यै नमः ।
गायक्यै नमः ।
गङ्गायै नमः ।
दुर्गायै नमः ।
गीतघनस्वनायै नमः ।
छन्दोमयायै नमः ।
मह्यै नमः ।
छायायै नमः ।
चार्वाङ्ग्यै नमः ।
चन्दनप्रियायै नमः ।
जनन्यै नमः ।
जाह्नव्यै नमः ।
जातायै नमः ।
शान्ङ्कर्यै नमः ।
हतराक्षस्यै नमः ।
वल्लर्यै नमः ।
वल्लभायै नमः ।
वल्ल्यै नमः ।
वल्ल्यलङ्कृतमध्यमायै नमः ।
हरीतक्यै नमः ।
हयारूढायै नमः ।
भूत्यै नमः ।
हरिहरप्रियायै नमः ।
वज्रहस्तायै नमः ।
वरारोहायै नमः ।
सर्वसिद्ध्यै नमः ।
वरप्रदायै नमः ।
श्री दुर्गादेव्यै नमः ॥ ॐ ॥

॥ अथ द्वितीयदिनस्य आर्या पूजाविधिः ॥

अस्यश्री आर्यामहामन्त्रस्य मारीच काश्यप ऋषिः त्रिष्टुप्
छन्दः श्री आर्या दुर्गा देवता ॥

 [ ॐ जातवेदसे सुनवाम - सोममरातीयतः - निदहाति
वेदः - सनः पर्षदति - दुर्गाणि विश्वा - नावेव सिन्धुं
दुरितात्यग्निः ॥ एवं न्यासमाचरेत् ]
ध्यानम्
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणाम्
कन्याभिः करवालखेटविलसत् हस्ताभिरासेविताम् ।
हस्तैश्चक्रगदाऽसिशङ्ख विशिखांश्चापं गुणं तर्जनीम्
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥

मन्त्रः- ॐ जातवेदसे सुनवाम सोममरातीयतः निदहाति
वेदः सनः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं
दुरितात्यग्निः ॥

॥ अथ आर्या नामावलिः ॥

ॐ आर्यायै नमः ।
कात्यायन्यै नमः ।
गौर्यै नमः ।
कुमार्यै नमः ।
विन्ध्यवासिन्यै नमः ।
वागीश्वर्यै नमः ।
महादेव्यै नमः ।
काल्यै नमः ।
कङ्कालधारिण्यै नमः ।
घोणसाभरणायै नमः ।
उग्रायै नमः ।
स्थूलजङ्घायै नमः ।
महेश्वर्यै नमः ।
खट्वाङ्गधारिण्यै नमः ।
चण्ड्यै नमः ।
भीषणायै नमः ।
महिषान्तकायै नमः ।
रक्षिण्तै नमः ।
रमण्यै नमः ।
राज्ञ्यै नमः ।
रजन्यै नमः ।
शोषिण्यै नमः ।
रत्यै नमः ।
गभस्तिन्यै नमः ।
गन्धिन्यै नमः ।
दुर्गायै नमः ।
गान्धार्यै नमः ।
कलहप्रियायै नमः ।
विकराल्यै नमः ।
महाकाल्यै नमः ।
भद्रकाल्यै नमः ।
तरङ्गिण्यै नमः ।
मालिन्यै नमः ।
दाहिन्यै नमः ।
कृष्णायै नमः ।
छेदिन्यै नमः ।
भेदिन्यै नमः ।
अग्रण्यै नमः ।
ग्रामण्यै नमः ।
निद्रायै नमः ।
विमानिन्यै नमः ।
शीघ्रगामिन्यै नमः ।
चण्डवेगायै नमः ।
महानादायै नमः ।
वज्रिण्यै नमः ।
भद्रायै नमः ।
प्रजेश्वर्यै नमः ।
कराल्यै नमः ।
भैरव्यै नमः ।
रौद्र्यै नमः ।
अट्टहासिन्यै नमः ।
कपालिन्यै व्चामुण्डायै नमः ।
रक्तचामुण्डायै नमः ।
अघोरायै नमः ।
घोररूपिण्यै नमः ।
विरूपायै नमः ।
महारूपायै नमः ।
स्वरूपायै नमः ।
सुप्रतेजस्विन्यै नमः ।
अजायै नमः ।
विजयायै नमः ।
चित्रायै नमः ।
अजितायै नमः ।
अपराजितायै नमः ।
धरण्यै नमः ।
धात्र्यै नमः ।
पवमान्यै नमः ।
वसुन्धरायै नमः ।
सुवर्णायै नमः ।
रक्ताक्ष्यै नमः ।
कपर्दिन्यै नमः ।
सिंहवाहिन्यै नमः ।
कद्रवे नमः ।
विजितायै नमः ।
सत्यवाण्यै नमः ।
अरुन्धत्यै नमः ।
कौशिक्यै नमः ।
महालक्ष्म्यै नमः ।
विद्यायै नमः ।
मेधायै नमः ।
सरस्वत्यै नमः ।
मेधायै नमः ।
त्र्यम्बकायै नमः ।
त्रिसन्ख्यायै नमः ।
त्रिमूर्त्यै नमः ।
त्रिपुरान्तकायै नमः ।
ब्राह्म्यै नमः ।
नारसिंह्यै नमः ।
वाराह्यै नमः ।
इन्द्राण्यै नमः ।
वेदमातृकायै नमः ।
पार्वत्यै नमः ।
तामस्यै नमः ।
सिद्धायै नमः ।
गुह्यायै नमः ।
इज्यायै नमः ।
उषायै नमः ।
उमायै नमः ।
अम्बिकायै नमः ।
भ्रामर्यै नमः ।
वीरायै नमः ।
हाहाहुङ्कारनादिन्यै नमः ।
नारायण्यै नमः ।
विश्वरूपायै नमः ।
मेरुमन्दिरवासिन्यै नमः ।
शरणागतदीनार्तपरित्राणपरायणायै नमः ।
आर्यायै नमः ॥ॐ॥

॥अथ तृतीयदिनस्य भगवती पूजाविधिः ॥

ॐ अस्यश्री भगवती महामन्त्रस्य दीर्घतमा ऋषिः ककुप्
छन्दः भगवती शूलिनी दुर्गा देवता ॥

[ॐ शूलिनि दुर्गे देवतासुरपूजिते नन्दिनि महायोगेश्वरि
हुं फट् - शूलिनि वरदे - विन्द्यवासिनि - असुरमर्दिनि -
देवासुरसिद्धपूजिते - युद्धप्रिये - ] इति न्यासमाचरेत् ॥

ध्यानम्
बिभ्राणा शूलबाणास्यरिसुदरगदाचापपाशान् कराब्जैः
मेघश्यामा किरीटोल्लिखितजलधरा भीषणा भूषणाढ्या ।
सिम्हस्कन्धाधिरूढा चतुसृभिरसिखेटान्विताभिः परीता
कन्याभिः भिन्नदैत्या भवतु भवभयद्वम्सिनी शूलिनी नः ॥

मन्त्रः - ॐ शूलिनि दुर्गे वरदे विन्द्यवासिनि असुरमर्दिनि
देवासुरसिद्धपूजिते युद्धप्रिये नन्दिनि रक्ष रक्ष
महायोगेश्वरि हुं फट् ॥

॥अथ भगवती नामावलिः ॥

ॐ भगवत्यै नमः ।
गौर्यै नमः ।
सुवर्णवर्णायै नमः ।
सृष्टिस्थितिसंहारकारिण्यै नमः ।
एकस्वरूपिण्यै नमः ।
अनेकस्वरूपिण्यै नमः ।
महेज्यायै नमः ।
शतबाहवे नमः ।
महाभुजायै नमः ।
भुजङ्गभूषणायै नमः ।
षट्चक्रवासिन्यै नमः ।
षट्चक्रभेदिन्यै नमः ।
श्यामायै नमः ।
कायस्थायै नमः ।
कायवर्जितायै नमः ।
सुस्थितायै नमः ।
सुमुख्यै नमः ।
क्षमायै नमः ।
मूलप्रकृत्यै नमः ।
ईश्वर्यै नमः ।
अजायै नमः ।
शुभ्रवर्णायै नमः ।
पुरुषार्थायै नमः ।
सुप्रबोधिन्यै नमः ।
रक्तायै नमः ।
नीलायै नमः ।
श्यामलायै नमः ।
कृष्णायै नमः ।
पीतायै नमः ।
कर्बुरायै नमः ।
करुणालयायै नमः ।
तृष्णायै नमः ।
जरायै नमः ।
वृद्धायै नमः ।
तरुण्यै नमः ।
करुणायै नमः ।
लयायै नमः ।
कलायै नमः ।
काष्ठायै नमः ।
मुहूर्तायै नमः ।
निमिषायै नमः ।
कालरूपिण्यै नमः ।
सुवर्णायै नमः ।
रसनायै नमः ।
चक्षुःस्पर्शवायुरसायै नमः ।
गन्धप्रियायै नमः ।
सुगन्धायै नमः ।
सुस्पर्शायै नमः ।
मनोगतायै नमः ।
मृगनाभ्यै नमः ।
मृगाक्ष्यै नमः ।
कर्पूरामोददायिन्यै नमः ।
पद्मयोन्यै नमः ।
सुकेशायै नमः ।
सुलिङ्गायै नमः ।
भगरूपिण्यै नमः ।
भूषण्यै नमः ।
योनिमुद्रायै नमः ।
खेचर्यै नमः ।
स्वर्गगामिन्यै नमः ।
मधुप्रियायै नमः ।
माधव्यै नमः ।
वल्ल्यै नमः ।
मधुमत्तायै नमः ।
मदोत्कटायै नमः ।
मातङ्ग्यै नमः ।
शुकहस्तायै नमः ।
धीरायै नमः ।
महाश्वेतायै नमः ।
वसुप्रियायै नमः ।
सुवर्णिन्यै नमः ।
पद्महस्तायै नमः ।
मुक्तायै नमः ।
हारविभूषणायै नमः ।
कर्पूरामोदायै नमः ।
निःश्वासायै नमः ।
पद्मिन्यै नमः ।
वल्लभायै नमः ।
शक्त्यै नमः ।
खड्गिन्यै नमः ।
बलहस्तायै नमः ।
भुषुण्डिपरिघायुधायै नमः ।
चापिन्यै नमः ।
चापहस्तायै नमः ।
त्रिशूलधारिण्यै नमः ।
शूरबाणायै नमः ।
शक्तिहस्तायै नमः ।
मयूरवाहिन्यै नमः ।
वरायुधायै नमः ।
धारायै नमः ।
धीरायै नमः ।
वीरपाण्यै नमः ।
वसुधारायै नमः ।
जयायै नमः ।
शाकनायै नमः ।
विजयायै नमः ।
शिवायै नमः ।
श्रियै नमः ।
भगवत्यै नमः ।
महालक्ष्म्यै नमः ।
सिद्धसेनान्यै नमः ।
आर्यायै नमः ।
मन्दरवासिन्यै नमः ।
कुमार्यै नमः ।
काल्यै नमः ।
कपाल्यै नमः ।
कपिलायै नमः ।
कृष्णायै नमः ॥ॐ॥

॥अथ चतुर्थ दिनस्य कुमारी पूजनविधिः ॥

ॐ अस्यश्री कुमारी महामन्त्रस्य ईश्वर ऋषिः बृहती
छन्दः कुमारी दुर्गा देवता ॥

[ह्रां ह्रीं इत्यादिना न्यासमाचरेत् ]

ध्यानम्
गिरिराजकुमारिकां भवानीं शरणागतपालनैकदक्षाम् ।
वरदाभयचक्रशङ्खहस्तां वरदात्रीं भजतां स्मरामि
नित्यम् ॥

मन्त्रः - ॐ ह्रीं कुमार्यै नमः ॥

॥अथ श्री कुमार्याः नामावलिः॥

ॐ कौमार्यै नमः ।
सत्यमार्गप्रबोधिन्यै नमः ।
कम्बुग्रीवायै नमः ।
वसुमत्यै नमः ।
छत्रच्छायायै नमः ।
कृतालयायै नमः ।
कुण्डलिन्यै नमः ।
जगद्धात्र्यै नमः ।
जगद्गर्भायै नमः ।
भुजङ्गायै नमः ।
कालशायिन्यै नमः ।
प्रोल्लसायाइ नमः ।
सप्तपद्मायै नमः ।
नाभिनालायै नमः ।
मृणालिन्यै नमः ।
मूलाधारायै नमः ।
अनिलाधारायै नमः ।
वह्निकुण्डलकृतालयायै नमः ।
वायुकुण्डलसुखासनायै नमः ।
निराधारायै नमः ।
निराश्रयायै नमः ।
बलीन्द्रसमुच्चयायै नमः ।
षड्रसस्वादुलोलुपायै नमः ।
श्वासोच्छ्वासगतायै नमः ।
जीवायै व्ग्राहिण्यै नमः ।
वह्निसंश्रयायै नमः ।
तप्सविन्यै नमः ।
तपस्सिद्धायै नमः ।
तापसायै नमः ।
तपोनिष्ठायै नमः ।
तपोयुक्तायै नमः ।
तपस्सिद्धिदायिन्यै नमः ।
सप्तधातुमय्यै नमः ।
सुमूर्त्यै नमः ।
सप्तायै नमः ।
अनन्तरनाडिकायै नमः ।
देहपुष्ट्यै नमः ।
मनस्तुष्ट्यै नमः ।
रत्नतुष्ट्यै नमः ।
मदोद्धतायै नमः ।
दशमध्यै नमः ।
वैद्यमात्रे नमः ।
द्रवशक्त्यै नमः ।
प्रभाविन्यै नमः ।
वैद्यविद्यायै नमः ।
चिकित्सायै नमः ।
सुपथ्यायै नमः ।
रोगनाशिन्यै नमः ।
मृगयात्रायै नमः ।
मृगमाम्सायै नमः ।
मृगपद्यायै नमः ।
सुलोचनायै नमः ।
व्याघ्रचर्मणे नमः ।
बन्धुरूपायै नमः ।
बहुरूपायै नमः ।
मदोत्कटायै नमः ।
बन्धिन्यै नमः ।
बन्धुस्तुतिकरायै नमः ।
बन्धायै नमः ।
बन्धविमोचिन्यै नमः ।
श्रीबलायै नमः ।
कलभायै नमः ।
विद्युल्लतायै नमः ।
दृढविमोचिन्यै नमः ।
अम्बिकायै नमः ।
बालिकायै नमः ।
अम्बरायै नमः ।
मुख्यायै नमः ।
साधुजनार्चितायै नमः ।
कालिन्यै नमः ।
कुलविद्यायै नमः ।
सुकलायै नमः ।
कुलपूजितायै नमः ।
कुलचक्रप्रभायै नमः ।
भ्रान्तायै नमः ।
भ्रमनाशिन्यै नमः ।
वात्यालिन्यै नमः ।
सुवृष्ट्यै नमः ।
भिक्षुकायै नमः ।
सस्यवर्धिन्यै नमः ।
अकारायै नमः ।
इकारायै नमः ।
उकारायै नमः ।
एकारायै नमः ।
हुङ्कारायै नमः ।
बीजरूपयै नमः ।
क्लींकारायै नमः ।
अम्बरधारिण्यै नमः ।
सर्वाक्षरमयाशक्त्यै नमः ।
राक्षसार्णवमालिन्यै नमः ।
सिन्धूरवर्णायै नमः ।
अरुणवर्णायै नमः ।
सिन्धूरतिलकप्रियायै नमः ।
वश्यायै नमः ।
वश्यबीजायै नमः ।
लोकवश्यविधायिन्यै नमः ।
नृपवश्यायै नमः ।
नृपसेव्यायै नमः ।
नृपवश्यकरप्रियायै नमः ।
महिषीनृपमाम्सायै नमः ।
नृपज्ञायै नमः ।
नृपनन्दिन्यै नमः ।
नृपधर्मविद्यायै नमः ।
धनधान्यविवर्धिन्यै नमः ।
चतुर्वर्णमयशक्त्यै नमः ।
चतुर्वर्णैः सुपूजितायै नमः ।
सर्ववर्णमयायै नमः ॥ॐ॥

॥अथ पञ्चमदिनस्य अम्बिका पूजाविधिः॥

ॐ अस्यश्री अम्बिकामहामन्त्रस्य मार्कण्डेय ऋषिः उष्णिक् छन्दः
अम्बिका दुर्गा देवता ॥

[ श्रां - श्रीं इत्यादिना न्यासमाचरेत् ]
ध्यानम्
या सा पद्मासनस्था विपुलकटतटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥

मन्त्रः - ॐ ह्रीं श्रीं अम्बिकायै नमः ॐ ॥

॥अथ श्री अम्बिकायाः नामावलिः ॥

ॐ अम्बिकायै नमः ।
सिद्धेश्वर्यै नमः ।
चतुराश्रमवाण्यै नमः ।
ब्राह्मण्यै नमः ।
क्षत्रियायै नमः ।
वैश्यायै नमः ।
शूद्रायै नमः ।
वेदमार्गरतायै नमः ।
वज्रायै नमः ।
वेदविश्वविभागिन्यै नमः ।
अस्त्रशस्त्रमयायै नमः ।
वीर्यवत्यै नमः ।
वरशस्त्रधारिण्यै नमः ।
सुमेधसे नमः ।
भद्रकाल्यै नमः ।
अपराजितायै नमः ।
गायत्र्यै नमः ।
संकृत्यै नमः ।
सन्ध्यायै नमः ।
सावित्र्यै नमः ।
त्रिपदाश्रयायै नमः ।
त्रिसन्ध्यायै नमः ।
त्रिपद्यै नमः ।
धात्र्यै नमः ।
सुपथायै नमः ।
सामगायन्यै नमः ।
पाञ्चाल्यै नमः ।
कालिकायै नमः ।
बालायै नमः ।
बालक्रीडायै नमः ।
सनातन्यै नमः ।
गर्भाधारायै नमः ।
आधारशून्यायै नमः ।
जलाशयनिवासिन्यै नमः ।
सुरारिघातिन्यै नमः ।
कृत्यायै नमः ।
पूतनायै नमः ।
चरितोत्तमायै नमः ।
लज्जारसवत्यै नमः ।
नन्दायै नमः ।
भवायै नमः ।
पापनाशिन्यै नमः ।
पीतम्बरधरायै नमः ।
गीतसङ्गीतायै नमः ।
गानगोचरायै नमः ।
सप्तस्वरमयायै नमः ।
षद्जमध्यमधैवतायै नमः ।
मुख्यग्रामसंस्थितायै नमः ।
स्वस्थायै नमः ।
स्वस्थानवासिन्यै नमः ।
आनन्दनादिन्यै नमः ।
प्रोतायै नमः ।
प्रेतालयनिवासिन्यै नमः ।
गीतनृत्यप्रियायै नमः ।
कामिन्यै नमः ।
तुष्टिदायिन्यै नमः ।
पुष्टिदायै नमः ।
निष्ठायै नमः ।
सत्यप्रियायै नमः ।
प्रज्ञायै नमः ।
लोकेशायै नमः ।
संशोभनायै नमः ।
संविषयायै नमः ।
ज्वालिन्यै नमः ।
ज्वालायै नमः ।
विमूर्त्यै नमः ।
विषनाशिन्यै नमः ।
विषनागदम्न्यै नमः ।
कुरुकुल्लायै नमः ।
अमृतोद्भवायै नमः ।
भूतभीतिहरायै नमः ।
रक्षायै नमः ।
राक्षस्यै नमः ।
रात्र्यै नमः ।
दीर्घनिद्रायै नमः ।
दिवागतायै नमः ।
चन्द्रिकायै नमः ।
चन्द्रकान्त्यै नमः ।
सूर्यकान्त्यै नमः ।
निशाचरायै नमः ।
डाकिन्यै नमः ।
शाकिन्यै नमः ।
हाकिन्यै नमः ।
चक्रवासिन्यै नमः ।
सीतायै नमः ।
सीतप्रियायै नमः ।
शान्तायै नमः ।
सकलायै नमः ।
वनदेवतायै नमः ।
गुरुरूपधारिण्यै नमः ।
गोष्ठ्यै नमः ।
मृत्युमारणायै नमः ।
शारदायै नमः ।
महामायायै नमः ।
विनिद्रायै नमः ।
चन्द्रधरायै नमः ।
मृत्युविनाशिन्यै नमः ।
चन्द्रमण्डलसङ्काशायै नमः ।
चन्द्रमण्डलवर्तिन्यै नमः ।
अणिमाद्यै नमः ।
गुणोपेतायै नमः ।
कामरूपिण्यै नमः ।
कान्त्यै नमः ।
श्रद्धायै नमः ।
श्रीमहालक्ष्म्यै नमः ॥ॐ॥

॥अथ षष्ठ दिनस्य महिषमर्दिनी वनदुर्गा पूजाविधिः॥

ॐ अस्यश्री महिषमर्दिनि वनदुर्गा महामन्त्रस्य आरण्यक
ऋषिः अनुष्टुप् छन्दः श्री महिषासुरमर्दिनी वनदुर्गा देवता ॥

[ ॐ उत्तिष्ठ पुरुषि - किं स्वपिषि - भयं मे
समुपस्थितं - यदि शक्यं अशक्यं वा - तन्मे भगवति -
शमय स्वाहा ] एवं
न्यासमाचरेत् ॥

ध्यानम्
हेमप्रख्यामिन्दुखण्डात्ममौलीं शङ्खारीष्टाभीतिहस्तां
त्रिनेत्राम् ।
हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गां
दिव्यरूपां नमामि ॥

॥अथ श्री देव्याः नामावलिः॥

ॐ महिषमर्दिन्यै नमः ।
श्रीदेव्यै नमः ।
जगदात्मशक्त्यै नमः ।
देवगणशक्त्यै नमः ।
समूहमूर्त्यै नमः ।
अम्बिकायै नमः ।
अखिलजनपरिपालकायै नमः ।
महिषपूजितायै नमः ।
भक्तिगम्यायै नमः ।
विश्वायै नमः ।
प्रभासिन्यै नमः ।
भगवत्यै नमः ।
अनन्तमूर्त्यै नमः ।
चण्डिकायै नमः ।
जगत्परिपालिकायै नमः ।
अशुभनाशिन्यै नमः ।
शुभमतायै नमः ।
श्रियै नमः ।
सुकृत्यै नमः ।
लक्ष्म्यै नमः ।
पापनाशिन्यै नमः ।
बुद्धिरूपिण्यै नमः ।
श्रद्धारूपिण्यै नमः ।
कालरूपिण्यै नमः ।
लज्जारूपिण्यै नमः ।
अचिन्त्यरूपिण्यै नमः ।
अतिवीरायै नमः ।
असुरक्षयकारिण्यै नमः ।
भूमिरक्षिण्यै नमः ।
अपरिचितायै नमः ।
अद्भुतरूपिण्यै नमः ।
सर्वदेवतास्वरूपिण्यै नमः ।
जगदंशोद्भूतायै नमः ।
असत्कृतायै नमः ।
परमप्रकृत्यै नमः ।
समस्तसुमतस्वरूपायै नमः ।
तृप्त्यै नमः ।
सकलमुखस्वरूपिण्यै नमः ।
शब्दक्रियायै नमः ।
आनन्दसन्दोहायै नमः ।
विपुलायै नमः ।
ऋज्यजुस्सामाथर्वरूपिण्यै नमः ।
उद्गीतायै नमः ।
रम्यायै नमः ।
पदस्वरूपिण्यै नमः ।
पाठस्वरूपिण्यै नमः ।
मेधादेव्यै नमः ।
विदितायै नमः ।
अखिलशास्त्रसारायै नमः ।
दुर्गायै नमः ।
दुर्गाश्रयायै नमः ।
भवसागरनाशिन्यै नमः ।
कैटभहारिण्यै नमः ।
हृदयवासिन्यै नमः ।
गौर्यै नमः ।
शशिमौलिकृतप्रतिष्ठायै नमः ।
ईशत्सुहासायै नमः ।
अमलायै नमः ।
पूर्णचन्द्रमुख्यै नमः ।
कनकोत्तमकान्त्यै नमः ।
कान्तायै नमः ।
अत्यद्भुतायै नमः ।
प्रणतायै नमः ।
अतिरौद्रायै नमः ।
महिषासुरनाशिन्यै नमः ।
दृष्टायै नमः ।
भ्रुकुटीकरालायै नमः ।
शशाङ्कधरायै नमः ।
महिषप्राणविमोचनायै नमः ।
कुपितायै नमः ।
अन्तकस्वरूपिण्यै नमः ।
सद्योविनाशिकायै नमः ।
कोपवत्यै नमः ।
दारिद्र्यनाशिन्यै नमः ।
पापनाशिन्यै नमः ।
सहस्रभुजायै नमः ।
सहस्राक्ष्यै नमः ।
सहस्रपदायै नमः ।
श्रुत्यै नमः ।
रत्यै नमः ।
रमण्यै नमः ।
भक्त्यै नमः ।
भवसागरतारिकायै नमः ।
पुरुषोत्तमवल्लभायै नमः ।
भृगुनन्दिन्यै नमः ।
स्थूलजङ्घायै नमः ।
रक्तपादायै नमः ।
नागकुण्डलधारिण्यै नमः ।
सर्वभूषणायै नमः ।
कामेश्वर्यै नमः ।
कल्पवृक्षायै नमः ।
कस्तूरिधारिण्यै नमः ।
मन्दस्मितायै नमः ।
मदोदयायै नमः ।
सदानन्दस्वरूपिण्यै नमः ।
विरिञ्चिपूजितायै नमः ।
गोविन्दपूजितायै नमः ।
पुरन्दरपूजितायै नमः ।
महेश्वरपूजितायै नमः ।
किरीटधारिण्यै नमः ।
मणिनूपुरशोभितायै नमः ।
पाशाङ्कुशधरायै नमः ।
कमलधारिण्यै नमः ।
हरिचन्दनायै नमः ।
कस्तूरीकुङ्कुमायै नमः ।
अशोकभूषणायै नमः ।
शृङ्गारलास्यायै नमः ॥ॐ॥

॥अथ सप्तमदिनस्य चण्डिका पूजाविधिः॥

ॐ अस्यश्री महाचण्डी महामन्त्रस्य दीर्घतमा ऋषिः ककुप्
छन्दः श्री महाचण्डिका दुर्गा देवता ॥

 [  ह्रां - ह्रीं इत्यादिना न्यासमाचरेत् ]
ध्यानम्
शशलाञ्छनसम्युतां त्रिनेत्रां
वरचक्राभयशङ्खशूलपाणिम् ।
असिखेटकधारिणीं महेशीं त्रिपुरारातिवधूं शिवां
स्मरामि ॥

मन्त्रः - ॐ ह्रीं श्च्यूं मं दुं दुर्गायै नमः ॐ ॥

॥अथ महाचण्डी नामावलिः॥

ॐ चण्डिकायै नमः ।
मङ्गलायै नमः ।
सुशीलायै नमः ।
परमार्थप्रबोधिन्यै नमः ।
दक्षिणायै नमः ।
दक्षिणामूर्त्यै नमः ।
सुदक्षिणायै नमः ।
हविःप्रियायै नमः ।
योगिन्यै नमः ।
योगाङ्गायै नमः ।
धनुःशालिन्यै नमः ।
योगपीठधरायै नमः ।
मुक्तायै नमः ।
मुक्तानां परमा गत्यै नमः ।
नारसिम्ह्यै नमः ।
सुजन्मने नमः ।
मोक्षदायै नमः ।
दूत्यै नमः ।
साक्षिण्यै नमः ।
दक्षायै नमः ।
दक्षिणायै नमः ।
सुदक्षायै नमः ।
कोटिरूपिण्यै नमः ।
क्रतुस्वरूपिण्यै नमः ।
कात्यायन्यै नमः ।
स्वस्थायै नमः ।
कविप्रियायै नमः ।
सत्यग्रामायै नमः ।
बहिःस्थितायै नमः ।
काव्यशक्त्यै नमः ।
काव्यप्रदायै नमः ।
मेनापुत्र्यै नमः ।
सत्यायै नमः ।
परित्रातायै नमः ।
मैनाकभगिन्यै नमः ।
सौदामिन्यै नमः ।
सदामायायै नमः ।
सुभगायै नमः ।
कृत्तिकायै नमः ।
कालशायिन्यै नमः ।
रक्तबीजवधायै नमः ।
दृप्तायै नमः ।
सन्तपायै नमः ।
बीजसन्तत्यै नमः ।
जगज्जीवायै नमः ।
जगद्बीजायै नमः ।
जगत्त्रयहितैषिण्यै नमः ।
स्वामिकरायै नमः ।
चन्द्रिकायै नमः ।
चन्द्रायै नमः ।
साक्षात्स्वरूपिण्यै नमः ।
षोडशकलायै नमः ।
एकपादायै नमः ।
अनुबन्धायै नमः ।
यक्षिण्यै नमः ।
धनदार्चितायै नमः ।
चित्रिण्यै नमः ।
चित्रमायायै नमः ।
विचित्रायै नमः ।
भुवनेश्वर्यै नमः ।
चामुण्डायै नमः ।
मुण्डहस्तायै नमः ।
चण्डमुण्डवधायै नमः ।
उद्धतायै नमः ।
अष्टम्यै नमः ।
एकादश्यै नमः ।
पूर्णायै नमः ।
नवम्यै नमः ।
चतुर्दश्यै नमः ।
अमावास्यै नमः ।
कलशहस्तायै नमः ।
पूर्णकुम्भधरायै नमः ।
धरित्र्यै नमः ।
अभिरामायै नमः ।
भैरव्यै नमः ।
गम्भीरायै नमः ।
भीमायै नमः ।
त्रिपुरभैरव्यै नमः ।
महचण्डायै नमः ।
महामुद्रायै नमः ।
महाभैरवपूजितायै नमः ।
अस्थिमालाधारिण्यै नमः ।
करालदर्शनायै नमः ।
कराल्यै नमः ।
घोरघर्घरनाशिन्यै नमः ।
रक्तदन्त्यै नमः ।
ऊर्ध्वकेशायै नमः ।
बन्धूककुसुमाक्षतायै नमः ।
कदम्बायै नमः ।
पलाशायै नमः ।
कुङ्कुमप्रियायै नमः ।
कान्त्यै नमः ।
बहुसुवर्णायै नमः ।
मातङ्ग्यै नमः ।
वरारोहायै नमः ।
मत्तमातङ्गगामिन्यै नमः ।
हम्सगतायै नमः ।
हम्सिन्यै नमः ।
हम्सोज्वलायै नमः ।
शङ्खचक्राङ्कितकरायै नमः ।
कुमार्यै नमः ।
कुटिलालकायै नमः ।
मृगेन्द्रवाहिन्यै नमः ।
देव्यै नमः ।
दुर्गायै नमः ।
वर्धिन्यै नमः ।
श्रीमहालक्ष्म्यै नमः ॥ॐ॥

॥अथ अष्टम दिनस्य सरस्वतीपूजा विधिः ॥

ॐ अस्यश्री मातृकासरस्वती महामन्त्रस्य शब्द ऋषिः
लिपिगायत्री छन्दः श्री मातृका सरस्वती देवता ॥

ध्यानम्
पञ्चाषद्वर्णभेदैर्विहितवदनदोष्पादहृत्कुक्षिवक्षोदेशां
भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् ।
अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां
पद्मसंस्थां
अच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥

मन्त्रः - अं आं इं ईं  ........................  ळं
क्षं

॥अथ नामावलिः॥

ॐ सरस्वत्यै नमः ।
भगवत्यै नमः ।
कुरुक्षेत्रवासिन्यै नमः ।
अवन्तिकायै नमः ।
काश्यै नमः ।
मधुरायै नमः ।
स्वरमयायै नमः ।
अयोध्यायै नमः ।
द्वारकायै नमः ।
त्रिमेधायै नमः ।
कोशस्थायै नमः ।
कोशवासिन्यै नमः ।
कौशिक्यै नमः ।
शुभवार्तायै नमः ।
कौशाम्बरायै नमः ।
कोशवर्धिन्यै नमः ।
पद्मकोशायै नमः ।
कुसुमावासायै नमः ।
कुसुमप्रियायै नमः ।
तरलायै नमः ।
वर्तुलायै नमः ।
कोटिरूपायै नमः ।
कोटिस्थायै नमः ।
कोराश्रयायै नमः ।
स्वायम्भव्यै नमः ।
सुरूपायै नमः ।
स्मृतिरूपायै नमः ।
रूपवर्धनायै नमः ।
तेजस्विन्यै नमः ।
सुभिक्षायै नमः ।
बलायै नमः ।
बलदायिन्यै नमः ।
महाकौशिक्यै नमः ।
महागर्तायै नमः ।
बुद्धिदायै नमः ।
सदात्मिकायै नमः ।
महाग्रहहरायै नमः ।
सौम्यायै नमः ।
विशोकायै नमः ।
शोकनाशिन्यै नमः ।
सात्विकायै नमः ।
सत्यसंस्थापनायै नमः ।
राजस्यै नमः ।
रजोवृतायै नमः ।
तामस्यै नमः ।
तमोयुक्तायै नमः ।
गुणत्रयविभागिन्यै नमः ।
अव्यक्तायै नमः ।
व्यक्तरूपायै नमः ।
वेदवेद्यायै नमः ।
शाम्भव्यै नमः ।
कालरूपिण्यै नमः ।
शङ्करकल्पायै नमः ।
महासङ्कल्पसन्तत्यै नमः ।
सर्वलोकमया शक्त्यै नमः ।
सर्वश्रवणगोचरायै नमः ।
सार्वज्ञवत्यै नमः ।
वाञ्छितफलदायिन्यै नमः ।
सर्वतत्वप्रबोधिन्यै नमः ।
जाग्रतायै नमः ।
सुषुप्तायै नमः ।
स्वप्नावस्थायै नमः ।
चतुर्युगायै नमः ।
चत्वरायै नमः ।
मन्दायै नमः ।
मन्दगत्यै नमः ।
मदिरामोदमोदिन्यै नमः ।
पानप्रियायै नमः ।
पानपात्रधरायै नमः ।
पानदानकरोद्यतायै नमः ।
विद्युद्वर्णायै नमः ।
अरुणनेत्रायै नमः ।
किञ्चिद्व्यक्तभाषिण्यै नमः ।
आशापूरिण्यै नमः ।
दीक्षायै नमः ।
दक्षायै नमः ।
जनपूजितायै नमः ।
नागवल्ल्यै नमः ।
नागकर्णिकायै नमः ।
भगिन्यै नमः ।
भोगिन्यै नमः ।
भोगवल्लभायै नमः ।
सर्वशास्त्रमयायै नमः ।
विद्यायै नमः ।
स्मृत्यै नमः ।
धर्मवादिन्यै नमः ।
श्रुतिस्मृतिधरायै नमः ।
ज्येष्ठायै नमः ।
श्रेष्ठायै नमः ।
पातालवासिन्यै नमः ।
मीमाम्सायै नमः ।
तर्कविद्यायै नमः ।
सुभक्त्यै नमः ।
भक्तवत्सलायै नमः ।
सुनाभायै नमः ।
यातनालिप्त्यै नमः ।
गम्भीरभारवर्जितायै नमः ।
नागपाशधरायै नमः ।
सुमूर्त्यै नमः ।
अगाधायै नमः ।
नागकुण्डलायै नमः ।
सुचक्रायै नमः ।
चक्रमध्यस्थितायै नमः ।
चक्रकोणनिवासिन्यै नमः ।
जलदेवतायै नमः ।
महामार्यै नमः ।
श्री सरस्वत्यै नमः ॥ॐ॥

॥अथ नवमदिनस्य वागीश्वरी पूजाविधिः ॥

ॐ अस्यश्री वागीश्वरी महामन्त्रस्य कण्व ऋषिः विराट् छन्दः श्री वागीश्वरी देवता ॥

[ ॐ वद - वद - वाक् - वादिनि - स्वाहा ] एवं पंचाङ्गन्यासमेव समाचरेत् ॥

ध्यानम्
अमलकमलसंस्था लेखनीपुस्तकोद्यत्करयुगलसरोजा
कुन्दमन्दारगौरा ।
धृतशशधरखण्डोल्लासिकोटीरचूडा भवतु भवभयानां
भङ्गिनी भारती नः ॥

मन्त्रः - ॐ वद वद वाग्वादिनि स्वाहा ॥

॥अथ वाग्वादिन्याः नामावलिः॥

ॐ वागीश्वर्यै नमः ।
सर्वमन्त्रमयायै नमः ।
विद्यायै नमः ।
सर्वमन्त्राक्षरमयायै नमः ।
वरायै नमः ।
मधुस्रवायै नमः ।
श्रवणायै नमः ।
भ्रामर्यै नमः ।
भ्रमरालयायै नमः ।
मातृमण्डलमध्यस्थायै नमः ।
मातृमण्डलवासिन्यै नमः ।
कुमारजनन्यै नमः ।
क्रूरायै नमः ।
सुमुख्यै नमः ।
ज्वरनाशिन्यै नमः ।
अतीतायै नमः ।
विद्यमानायै नमः ।
भाविन्यै नमः ।
प्रीतिमन्दिरायै नमः ।
सर्वसौख्यदात्र्यै नमः ।
अतिशक्तायै नमः ।
आहारपरिणामिन्यै नमः ।
निदानायै नमः ।
पञ्चभूतस्वरूपायै नमः ।
भवसागरतारिण्यै नमः ।
अर्भकायै नमः ।
कालभवायै नमः ।
कालवर्तिन्यै नमः ।
कलङ्करहितायै नमः ।
हरिस्वरूपायै नमः ।
चतुःषष्ट्यभ्युदयदायिन्यै नमः ।
जीर्णायै नमः ।
जीर्णवस्त्रायै नमः ।
कृतकेतनायै नमः ।
हरिवल्लभायै नमः ।
अक्षरस्वरूपायै नमः ।
रतिप्रीत्यै नमः ।
रतिरागविवर्धिन्यै नमः ।
पञ्चपातकहरायै नमः ।
भिन्नायै नमः ।
पञ्चश्रेष्ठायै नमः ।
आशाधारायै नमः ।
पऽचवित्तवातायै नमः ।
पङ्क्तिस्वरूपिण्यै नमः ।
पञ्चस्थानविभाविन्यै नमः ।
उदक्यायै नमः ।
व्रिषभाङ्कायै नमः ।
त्रिमूर्त्यै नमः ।
धूम्रकृत्यै नमः ।
प्रस्रवणायै नमः ।
बहिःस्थितायै नमः ।
रजसे नमः ।
शुक्लायै नमः ।
धराशक्त्यै नमः ।
जरायुषायै नमः ।
गर्भधारिण्यै नमः ।
त्रिकालज्ञायै नमः ।
त्रिलिङ्गायै नमः ।
त्रिमूर्त्यै नमः ।
पुरवासिन्यै नमः ।
अरागायै नमः ।
परकामतत्वायै नमः ।
रागिण्यै नमः ।
प्राच्यावाच्यायै नमः ।
प्रतीच्यायै नमः ।
उदीच्यायै नमः ।
उदग्दिशायै नमः ।
अहङ्कारात्मिकायै नमः ।
अहङ्कारायै नमः ।
बालवामायै नमः ।
प्रियायै नमः ।
स्रुक्स्रवायै नमः ।
समिध्यै नमः ।
सुश्रद्धायै नमः ।
श्राद्धदेवतायै नमः ।
मात्रे नमः ।
मातामह्यै नमः ।
तृप्तिरूपायै नमः ।
पितृमात्रे नमः ।
पितामह्यै नमः ।
स्नुषादायै नमः ।
दौहित्रदायै नमः ।
नादिन्यै नमः ।
पुत्र्यै नमः ।
श्वसायै व्प्रियायै नमः ।
स्तनदायै नमः ।
स्तनधरायै नमः ।
विश्वयोन्यै नमः ।
स्तनप्रदायै नमः ।
शिशुरूपायै नमः ।
सङ्गरूपायै नमः ।
लोकपालिन्यै नमः ।
नन्दिन्यै नमः ।
खट्वाङ्गधारिण्यै नमः ।
सखड्गायै नमः ।
सबाणायै नमः ।
भानुवर्तिन्यै नमः ।
विरुद्धाक्ष्यै नमः ।
महिषासृक्प्रियायै नमः ।
कौशिक्यै नमः ।
उमायै नमः ।
शाकम्भर्यै नमः ।
श्वेतायै नमः ।
कृष्णायै नमः ।
कैटभनाशिन्यै नमः ।
हिरण्याक्ष्यै नमः ।
शुभलक्षणायै नमः ॥ॐ॥

एवं तद्दिन दुर्गां समाराध्य यथा शक्ति कुमारीपूजां ब्राह्मणसुवासिनीभ्यः उपायनदानान्नदानादिकं च कृत्वा नवरात्रव्रतं समापयेत् ॥

जय जय शङ्कर !
ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका समेताय
श्री चन्द्रमौळीश्वर परब्रह्मणे नमः !

॥ इति हर्षानन्दनाथकृत कल्पोक्त नवदुर्गापूजाविधेः सङ्ग्रहः ॥ ॥ शिवम् ॥

श्रीयंत्र माहिती

धनसंपत्ती प्राप्त करण्यासाठी श्रीयंत्र

श्रीयंत्र म्हणजे साक्षात श्रीमहालक्ष्मी चे स्वरूप आहे. जो मनुष्य आपल्या श्रीवास्तु मधील देवघरात श्रीयंत्र ची स्थापना करतो त्याच्या श्रीवास्तु मध्ये साक्षात श्री अष्टलक्ष्मी प्राप्त होते
यंत्र म्हणजे विशिष्ट ईश्वरी शक्तीचा आविष्कार प्राप्त करण्याचे साधन. धनसंपत्ती प्राप्त करण्यासाठी श्रीयंत्र, महालक्ष्मी, लक्ष्मीगणेश, श्रीसुक्त यंत्र तसेच दुष्ट शक्तींपासून संरक्षण होण्यासाठी महामृत्युंजय यंत्र, रामरक्षा यंत्र, दत्तात्रय यंत्र या यंत्रांची विधीवत पूजा केल्यास त्याचे निश्चित असे फळ मिळते. यंत्रामध्ये विशिष्ट प्रकारच्य रेषा,त्रिकोण,वर्तुळे,पुष्पदल,बीजाक्षरे,बीजमंत्रांच्या विविध रचना असतात. यंत्र घडविण्यासाठी लागणारे साहित्य, घडविण्याची पद्धत, वेळेचे पावित्र्य, शुद्धीकरण, प्राणप्रतिष्ठा आणि सिद्धिकरण या सर्व महत्वपूर्ण गोष्टी आहेत.
त्यामुळे बाजारातून किंवा तीर्थक्षेत्र स्थानातून यंत्र आणून देवघरात ठेवण्या अगोदर तज्ञांची मदत अथवा सल्ला घेणे आवश्यक आहे. यंत्राची शास्रोक्तरीत्या प्राणप्रतिष्ठा झाल्याशिवाय त्याच्या शक्तीचा पूर्ण आविष्कार प्राप्त होऊ शकत नाही. महत्वाची सूचना - यंत्राची रोज पूजा अर्चा करणे आवश्यक आहे कमीतकमी दिवा-अगरबत्ती ओवाळणे आवश्यक आहे.

वेळेची उपलब्धता व आवडीनूसार रोज यंत्राचे पूजनअर्चन, षोडषोपचार किंवा पंचोपचार पूजा,अभिषेक आराधना मंत्रोच्चारण,जप आराधना,बीज मंत्र उपासना,होम यज्ञात्मक उपासना अशा प्रकारे चढत्या क्रमाने आराधन पद्धती त्याअनुसरुन फलप्राप्ती यंत्राच्या माध्यमातून होत असते.

श्रीयंत्र हे त्रिपुराशक्तीचे प्रतीक आहे. भगवती, श्रीविद्या, त्रिपुरासुंदरीच्या साधनेमध्ये श्रीयंत्र हे एक अत्यंत प्रभावी उपयोगी यंत्र आहे. किंबहुना श्रीयंत्राशिवाय श्री लीलता महात्रिपुरासुंदरी देवतेच्या साधनेचे उत्तम फळ मिळू शकत नाही. ब्रह्माण्ड पुराणातील उल्लेखाप्रमाणे जिच्या गर्भामध्ये ३३ कोटी देवदेवताचा वास आहे अशा श्रीललिता महात्रिपुरासुंदरी देवीचे श्रीयंत्र हे निवासस्थान आहे. ती त्या निवासस्थानामध्ये महाकाली, महालक्ष्मी, महासरस्वती परब्रह्म, परविष्णू परशिवासहित निवास करते. म्हणूनच श्रीयंत्राची पूजा करणार्यास विश्वातील समस्त देवदेवतांची पूजा केल्याचे पुण्य लाभते व त्याला सर्व स्तरांवरील समृद्धी प्राप्त होते.श्रीयंत्रात अत्यंत अद्भुत तर्हेने संपूर्ण ब्रह्माण्डाची संरचना करण्यात आली आहे. याकरिता विशिष्ट पद्धतीचा वापर करून अनेक भौमितिक रचना एकमेकांत गुंफण्यात आल्या आहेत. या यंत्रातील ९ चक्रे ही मनुष्य देहांतील, ९ आध्यात्मिक चक्रासमान आहेत. यामुळे अनेक साधनांचे पुण्य या एकाच श्रीयंत्र साधनेमुळे प्राप्त होते. श्रीयंत्राचे मनोहर रूप न्याहाळताना जाणवते की याच्या मधोमध एक बिंदू आहे आणि सर्वांत बाहेरच्या बाजूला भूपूर आहे. भूपुराच्या चारी बाजूंना चार द्वारे असतात., बिंदूपासून जर विचार केला तर तेथपासून भूपुरापर्यंत एकूण त्याचे दहा विभाग असतात ते अशाप्रकारे.

१) केंद्रबिंदू (सर्वानंदमय चक्र),
२) त्रिकोण (सर्वसिद्धिपद चक्र),
३) आठ त्रिकोण (सर्वरक्षक चक्र), 
४) दहा त्रिकोण (सर्वरोगहर चक्र – अन्तर्दशार), 
५) पुन: दहा त्रिकोण (सर्वार्थसाधक चक्र – बीहर्दशार), 
६) चौदा त्रिकोण (सर्वसौभाग्यदायक चक्र – चतुर्दशार), 
७) आठ पाकळ्यांचे कमळ (सर्वसंभोक्षण चक्र – अष्टदल, 
८) सोळा पाकळ्यांचे कमळ (सर्वाशापरीपूरण चक्र – षोडशदल), 
९) तीने वृत्ते (त्रैलोक्यमोहन चक्र), 
१०) तीन भूपूर (भूपूरचक्र).

श्रीयंत्रातील रचना एकानंतर एक अशा जोडलेल्या असतात त्यामुळे सहजच कोन व रेषा तयार होतात. चतुर्दशार कोनांची टोके बाहेरील अष्टदलाला जोडलेली असतात. अष्टदलांची टोके षोडसदलाबरोबर व षोडसदलाची टोके प्रथम वृत्ताला मिळालेली असतात. या कारणामुळे आणखी कितीतरी कोन तयार होतात ज्याला ‘स्पंदीचक्र’ असे म्हणतात. यामध्ये बिंदू अष्टदल, त्रिवृत्त आणि चतुरस्त्र यांना शिवाचा अंश मानतात आणि त्रिकोण, अष्टकोन, दोन दशकोन आणि चतुर्दशारला शक्तीचा अंश मानले आहे. बाहेरच्या बाजूला जे भूपूर आहे ते एक प्रकारचे तटकुंपण किंवा किल्ल्यासारखे दिसते. अशा प्रकारे श्रीयंत्राची रचना अतिशय मनोहर तरीही गहन आहे.
श्रीयंत्र प्रतिमेची पौराणिक कथा अशी – एकदा लक्ष्मी अप्रसन्न होऊन पृथ्वीवरून वैकुंठाला निघून गेली त्यामुळे पृथ्वीवर अनेक समस्या निर्माण झाल्या. वसिष्ठऋषींनी लक्ष्मी मातेला पृथ्वीवर आणण्याचा निश्चय करून ते वैकुंठाला पोहोचले पण त्यांचे प्रयत्न अयशस्वी झाले नंतर वसिष्ठमुनींनी तपश्चर्येला प्रारंभ केला व श्रीमहाविष्णूंना आवाहन केले. श्रीमहाविष्णू प्रकट झाले. श्रीविष्णूंनी वसिष्ठमुनींसह महालक्ष्मीच्या आलयामध्ये प्रवेश केला आणि त्यांनी तिची प्रार्थना केली; परंतु देवीने आपला तोच पृथ्वीवर न जाण्याचा आग्रह धरून ठेवला. वसिष्ठमुनी खिन्न मनाने पृथ्वीवर परतले. सगळ्यांच्या समोर त्यांनी एक गोष्ट प्रतिपादन केली ती म्हणजे आता श्रीयंत्र निर्मितीशिवाय मार्ग उरलेला नाही. त्याप्रमाणे त्यांनी आपल्या आश्रमामध्ये दीपावलीमधील धनत्रयोदशीला विधिपूर्वक श्रीयंत्र प्रतिमेची प्राणप्रतिष्ठा केली. या श्रीयंत्र प्रतिमेच्या निर्मितीचे ज्ञान आणि उपासनाक्रम मुख्य गुरू बृहस्पतींनी वसिष्ठ ऋषींना दिग्दर्शित केले. त्यांच्या निर्देशानुसार श्रीयंत्र प्रतिमा तयार झाली. प्रतिमेची शोडषोपचारे पूजन होताच श्रीलक्ष्मी आपल्या सर्व सिद्धीसह त्या श्रीयंत्र सिंहासनावर प्रकट झाली. तिने सर्वांना आशीर्वाद दिला व ती म्हणाली की आपण जो श्रीयंत्र प्रयोग केला त्याने मी प्रभावित झाले असून या श्रीयंत्रामध्ये मी अखंड वास करेन. ज्या साधकाच्या वास्तूमध्ये श्रीयंत्राची विधिवत स्थापना करण्यात येते त्या साधकाने व घरातील सर्वांनी श्रीयंत्राची समाराधना प्रेमपूर्वक भक्तियुक्त अंत:करणाने करावी. प्रात:काली स्नानादी कर्मे पार पाडून शूचिर्भूत होऊन श्रीयंत्रप्रतिमेसमोर नंदादीप लावून आसनस्थ व्हावे. न्यास, संकल्प ध्यानाचे श्लोक म्हणून श्रीयंत्राची पंचोपचारे पूजा करावी. पूजा पूर्ण झाल्यानंतर श्रीललितासहस्त्रनाम स्तोत्र पाठाने श्रीयंत्रप्रतिमेवर कुंकुमार्चन करावे. तद्नंतर बीजमंत्राचा जप करावा. जप पूर्णतेनंतर आरती व क्षमा प्रार्थना म्हणावी. सायंकाळीसुद्धा धूप-दीप प्रज्वलित करून प्रात: पूजेप्रमाणेच समाराधाना करावी.

श्रीयंत्रप्रतिमेला नित्य स्नानविधी अभिषेक नाहीत, फक्त शुद्ध जलाने पौर्णिमेच्या दिवशी शूचिर्भूततेने ललितासहस्रनाम स्तोत्र पाठाने त्या प्रतिमेला अभिषेक करावा व तद्नंतर पंचोपचारे पूजा करून ललितासहस्रनाम स्तोत्र पाठाने कुंकुमार्चना करावे. ज्या वास्तूमध्ये श्रीयंत्र स्थापना तसेच श्रीललितासहस्रनाम स्तोत्राचा पाठ वाचला जाऊन कुंकुमार्चना होते त्या वास्तूमध्ये श्रीललिता महात्रिपुरासुंदरी देवतेचा नित्य वास असतो हे पक्के धानात ठेवावे. श्रीयंत्र स्थापना आपल्याला व्यापारवृद्धी, ऋणमोचन, संतानलाभ, अतूट संपत्ती, दरिद्रता नाश, भौतिक सुखसंपदा आणि अद्भुत ऐश्वर्यासिद्धी प्रदान करते. अत्यंत प्रभावी श्रीयंत्रामुळे घरात समृद्धी नांदते. सर्व प्रकारचे भय नाहीसे होते. विद्या, शक्ती, यश, मानसन्मान, ऐश्वर्य आणि सकलसमृद्धी प्राप्त होते. श्रीयंत्र म्हणजे सर्व संकटातून मुक्त होऊन यशाकडे जाण्याचा राजमार्ग आहे. अखंड पंचधातूमधील अनेक वजनांमधील श्रीयंत्रे उपलब्ध आहेत. प्रात: पूजेमध्ये व सायंकालीन पूजेमध्ये श्रीयंत्र प्रतिमेला कोणत्याही प्रकारचे अभिषेक करू नयेत. नित्य सहस्रनामाने कुंकुमार्चना हेच तिचे अभिषेक होय.

ॐ महालक्ष्मीच् विद्महे विष्णुपत्नीच धीमही तन्नो लक्ष्मी प्रचोदयात्.